Sanskrit tools

Sanskrit declension


Declension of बृहत्त्व bṛhattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्त्वम् bṛhattvam
बृहत्त्वे bṛhattve
बृहत्त्वानि bṛhattvāni
Vocative बृहत्त्व bṛhattva
बृहत्त्वे bṛhattve
बृहत्त्वानि bṛhattvāni
Accusative बृहत्त्वम् bṛhattvam
बृहत्त्वे bṛhattve
बृहत्त्वानि bṛhattvāni
Instrumental बृहत्त्वेन bṛhattvena
बृहत्त्वाभ्याम् bṛhattvābhyām
बृहत्त्वैः bṛhattvaiḥ
Dative बृहत्त्वाय bṛhattvāya
बृहत्त्वाभ्याम् bṛhattvābhyām
बृहत्त्वेभ्यः bṛhattvebhyaḥ
Ablative बृहत्त्वात् bṛhattvāt
बृहत्त्वाभ्याम् bṛhattvābhyām
बृहत्त्वेभ्यः bṛhattvebhyaḥ
Genitive बृहत्त्वस्य bṛhattvasya
बृहत्त्वयोः bṛhattvayoḥ
बृहत्त्वानाम् bṛhattvānām
Locative बृहत्त्वे bṛhattve
बृहत्त्वयोः bṛhattvayoḥ
बृहत्त्वेषु bṛhattveṣu