Sanskrit tools

Sanskrit declension


Declension of बृहत्त्वच् bṛhattvac, m.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative बृहत्त्वक् bṛhattvak
बृहत्त्वचौ bṛhattvacau
बृहत्त्वचः bṛhattvacaḥ
Vocative बृहत्त्वक् bṛhattvak
बृहत्त्वचौ bṛhattvacau
बृहत्त्वचः bṛhattvacaḥ
Accusative बृहत्त्वचम् bṛhattvacam
बृहत्त्वचौ bṛhattvacau
बृहत्त्वचः bṛhattvacaḥ
Instrumental बृहत्त्वचा bṛhattvacā
बृहत्त्वग्भ्याम् bṛhattvagbhyām
बृहत्त्वग्भिः bṛhattvagbhiḥ
Dative बृहत्त्वचे bṛhattvace
बृहत्त्वग्भ्याम् bṛhattvagbhyām
बृहत्त्वग्भ्यः bṛhattvagbhyaḥ
Ablative बृहत्त्वचः bṛhattvacaḥ
बृहत्त्वग्भ्याम् bṛhattvagbhyām
बृहत्त्वग्भ्यः bṛhattvagbhyaḥ
Genitive बृहत्त्वचः bṛhattvacaḥ
बृहत्त्वचोः bṛhattvacoḥ
बृहत्त्वचाम् bṛhattvacām
Locative बृहत्त्वचि bṛhattvaci
बृहत्त्वचोः bṛhattvacoḥ
बृहत्त्वक्षु bṛhattvakṣu