Sanskrit tools

Sanskrit declension


Declension of बृहत्पत्त्र bṛhatpattra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पत्त्रः bṛhatpattraḥ
बृहत्पत्त्रौ bṛhatpattrau
बृहत्पत्त्राः bṛhatpattrāḥ
Vocative बृहत्पत्त्र bṛhatpattra
बृहत्पत्त्रौ bṛhatpattrau
बृहत्पत्त्राः bṛhatpattrāḥ
Accusative बृहत्पत्त्रम् bṛhatpattram
बृहत्पत्त्रौ bṛhatpattrau
बृहत्पत्त्रान् bṛhatpattrān
Instrumental बृहत्पत्त्रेण bṛhatpattreṇa
बृहत्पत्त्राभ्याम् bṛhatpattrābhyām
बृहत्पत्त्रैः bṛhatpattraiḥ
Dative बृहत्पत्त्राय bṛhatpattrāya
बृहत्पत्त्राभ्याम् bṛhatpattrābhyām
बृहत्पत्त्रेभ्यः bṛhatpattrebhyaḥ
Ablative बृहत्पत्त्रात् bṛhatpattrāt
बृहत्पत्त्राभ्याम् bṛhatpattrābhyām
बृहत्पत्त्रेभ्यः bṛhatpattrebhyaḥ
Genitive बृहत्पत्त्रस्य bṛhatpattrasya
बृहत्पत्त्रयोः bṛhatpattrayoḥ
बृहत्पत्त्राणाम् bṛhatpattrāṇām
Locative बृहत्पत्त्रे bṛhatpattre
बृहत्पत्त्रयोः bṛhatpattrayoḥ
बृहत्पत्त्रेषु bṛhatpattreṣu