| Singular | Dual | Plural |
Nominative |
बृहत्पत्त्रः
bṛhatpattraḥ
|
बृहत्पत्त्रौ
bṛhatpattrau
|
बृहत्पत्त्राः
bṛhatpattrāḥ
|
Vocative |
बृहत्पत्त्र
bṛhatpattra
|
बृहत्पत्त्रौ
bṛhatpattrau
|
बृहत्पत्त्राः
bṛhatpattrāḥ
|
Accusative |
बृहत्पत्त्रम्
bṛhatpattram
|
बृहत्पत्त्रौ
bṛhatpattrau
|
बृहत्पत्त्रान्
bṛhatpattrān
|
Instrumental |
बृहत्पत्त्रेण
bṛhatpattreṇa
|
बृहत्पत्त्राभ्याम्
bṛhatpattrābhyām
|
बृहत्पत्त्रैः
bṛhatpattraiḥ
|
Dative |
बृहत्पत्त्राय
bṛhatpattrāya
|
बृहत्पत्त्राभ्याम्
bṛhatpattrābhyām
|
बृहत्पत्त्रेभ्यः
bṛhatpattrebhyaḥ
|
Ablative |
बृहत्पत्त्रात्
bṛhatpattrāt
|
बृहत्पत्त्राभ्याम्
bṛhatpattrābhyām
|
बृहत्पत्त्रेभ्यः
bṛhatpattrebhyaḥ
|
Genitive |
बृहत्पत्त्रस्य
bṛhatpattrasya
|
बृहत्पत्त्रयोः
bṛhatpattrayoḥ
|
बृहत्पत्त्राणाम्
bṛhatpattrāṇām
|
Locative |
बृहत्पत्त्रे
bṛhatpattre
|
बृहत्पत्त्रयोः
bṛhatpattrayoḥ
|
बृहत्पत्त्रेषु
bṛhatpattreṣu
|