Sanskrit tools

Sanskrit declension


Declension of बृहत्पत्त्रा bṛhatpattrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पत्त्रा bṛhatpattrā
बृहत्पत्त्रे bṛhatpattre
बृहत्पत्त्राः bṛhatpattrāḥ
Vocative बृहत्पत्त्रे bṛhatpattre
बृहत्पत्त्रे bṛhatpattre
बृहत्पत्त्राः bṛhatpattrāḥ
Accusative बृहत्पत्त्राम् bṛhatpattrām
बृहत्पत्त्रे bṛhatpattre
बृहत्पत्त्राः bṛhatpattrāḥ
Instrumental बृहत्पत्त्रया bṛhatpattrayā
बृहत्पत्त्राभ्याम् bṛhatpattrābhyām
बृहत्पत्त्राभिः bṛhatpattrābhiḥ
Dative बृहत्पत्त्रायै bṛhatpattrāyai
बृहत्पत्त्राभ्याम् bṛhatpattrābhyām
बृहत्पत्त्राभ्यः bṛhatpattrābhyaḥ
Ablative बृहत्पत्त्रायाः bṛhatpattrāyāḥ
बृहत्पत्त्राभ्याम् bṛhatpattrābhyām
बृहत्पत्त्राभ्यः bṛhatpattrābhyaḥ
Genitive बृहत्पत्त्रायाः bṛhatpattrāyāḥ
बृहत्पत्त्रयोः bṛhatpattrayoḥ
बृहत्पत्त्राणाम् bṛhatpattrāṇām
Locative बृहत्पत्त्रायाम् bṛhatpattrāyām
बृहत्पत्त्रयोः bṛhatpattrayoḥ
बृहत्पत्त्रासु bṛhatpattrāsu