| Singular | Dual | Plural |
Nominative |
बृहत्पत्त्रा
bṛhatpattrā
|
बृहत्पत्त्रे
bṛhatpattre
|
बृहत्पत्त्राः
bṛhatpattrāḥ
|
Vocative |
बृहत्पत्त्रे
bṛhatpattre
|
बृहत्पत्त्रे
bṛhatpattre
|
बृहत्पत्त्राः
bṛhatpattrāḥ
|
Accusative |
बृहत्पत्त्राम्
bṛhatpattrām
|
बृहत्पत्त्रे
bṛhatpattre
|
बृहत्पत्त्राः
bṛhatpattrāḥ
|
Instrumental |
बृहत्पत्त्रया
bṛhatpattrayā
|
बृहत्पत्त्राभ्याम्
bṛhatpattrābhyām
|
बृहत्पत्त्राभिः
bṛhatpattrābhiḥ
|
Dative |
बृहत्पत्त्रायै
bṛhatpattrāyai
|
बृहत्पत्त्राभ्याम्
bṛhatpattrābhyām
|
बृहत्पत्त्राभ्यः
bṛhatpattrābhyaḥ
|
Ablative |
बृहत्पत्त्रायाः
bṛhatpattrāyāḥ
|
बृहत्पत्त्राभ्याम्
bṛhatpattrābhyām
|
बृहत्पत्त्राभ्यः
bṛhatpattrābhyaḥ
|
Genitive |
बृहत्पत्त्रायाः
bṛhatpattrāyāḥ
|
बृहत्पत्त्रयोः
bṛhatpattrayoḥ
|
बृहत्पत्त्राणाम्
bṛhatpattrāṇām
|
Locative |
बृहत्पत्त्रायाम्
bṛhatpattrāyām
|
बृहत्पत्त्रयोः
bṛhatpattrayoḥ
|
बृहत्पत्त्रासु
bṛhatpattrāsu
|