| Singular | Dual | Plural |
Nominative |
बृहत्पराशरः
bṛhatparāśaraḥ
|
बृहत्पराशरौ
bṛhatparāśarau
|
बृहत्पराशराः
bṛhatparāśarāḥ
|
Vocative |
बृहत्पराशर
bṛhatparāśara
|
बृहत्पराशरौ
bṛhatparāśarau
|
बृहत्पराशराः
bṛhatparāśarāḥ
|
Accusative |
बृहत्पराशरम्
bṛhatparāśaram
|
बृहत्पराशरौ
bṛhatparāśarau
|
बृहत्पराशरान्
bṛhatparāśarān
|
Instrumental |
बृहत्पराशरेण
bṛhatparāśareṇa
|
बृहत्पराशराभ्याम्
bṛhatparāśarābhyām
|
बृहत्पराशरैः
bṛhatparāśaraiḥ
|
Dative |
बृहत्पराशराय
bṛhatparāśarāya
|
बृहत्पराशराभ्याम्
bṛhatparāśarābhyām
|
बृहत्पराशरेभ्यः
bṛhatparāśarebhyaḥ
|
Ablative |
बृहत्पराशरात्
bṛhatparāśarāt
|
बृहत्पराशराभ्याम्
bṛhatparāśarābhyām
|
बृहत्पराशरेभ्यः
bṛhatparāśarebhyaḥ
|
Genitive |
बृहत्पराशरस्य
bṛhatparāśarasya
|
बृहत्पराशरयोः
bṛhatparāśarayoḥ
|
बृहत्पराशराणाम्
bṛhatparāśarāṇām
|
Locative |
बृहत्पराशरे
bṛhatparāśare
|
बृहत्पराशरयोः
bṛhatparāśarayoḥ
|
बृहत्पराशरेषु
bṛhatparāśareṣu
|