Sanskrit tools

Sanskrit declension


Declension of बृहत्पराशर bṛhatparāśara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पराशरः bṛhatparāśaraḥ
बृहत्पराशरौ bṛhatparāśarau
बृहत्पराशराः bṛhatparāśarāḥ
Vocative बृहत्पराशर bṛhatparāśara
बृहत्पराशरौ bṛhatparāśarau
बृहत्पराशराः bṛhatparāśarāḥ
Accusative बृहत्पराशरम् bṛhatparāśaram
बृहत्पराशरौ bṛhatparāśarau
बृहत्पराशरान् bṛhatparāśarān
Instrumental बृहत्पराशरेण bṛhatparāśareṇa
बृहत्पराशराभ्याम् bṛhatparāśarābhyām
बृहत्पराशरैः bṛhatparāśaraiḥ
Dative बृहत्पराशराय bṛhatparāśarāya
बृहत्पराशराभ्याम् bṛhatparāśarābhyām
बृहत्पराशरेभ्यः bṛhatparāśarebhyaḥ
Ablative बृहत्पराशरात् bṛhatparāśarāt
बृहत्पराशराभ्याम् bṛhatparāśarābhyām
बृहत्पराशरेभ्यः bṛhatparāśarebhyaḥ
Genitive बृहत्पराशरस्य bṛhatparāśarasya
बृहत्पराशरयोः bṛhatparāśarayoḥ
बृहत्पराशराणाम् bṛhatparāśarāṇām
Locative बृहत्पराशरे bṛhatparāśare
बृहत्पराशरयोः bṛhatparāśarayoḥ
बृहत्पराशरेषु bṛhatparāśareṣu