| Singular | Dual | Plural |
Nominative |
बृहत्पर्वमाला
bṛhatparvamālā
|
बृहत्पर्वमाले
bṛhatparvamāle
|
बृहत्पर्वमालाः
bṛhatparvamālāḥ
|
Vocative |
बृहत्पर्वमाले
bṛhatparvamāle
|
बृहत्पर्वमाले
bṛhatparvamāle
|
बृहत्पर्वमालाः
bṛhatparvamālāḥ
|
Accusative |
बृहत्पर्वमालाम्
bṛhatparvamālām
|
बृहत्पर्वमाले
bṛhatparvamāle
|
बृहत्पर्वमालाः
bṛhatparvamālāḥ
|
Instrumental |
बृहत्पर्वमालया
bṛhatparvamālayā
|
बृहत्पर्वमालाभ्याम्
bṛhatparvamālābhyām
|
बृहत्पर्वमालाभिः
bṛhatparvamālābhiḥ
|
Dative |
बृहत्पर्वमालायै
bṛhatparvamālāyai
|
बृहत्पर्वमालाभ्याम्
bṛhatparvamālābhyām
|
बृहत्पर्वमालाभ्यः
bṛhatparvamālābhyaḥ
|
Ablative |
बृहत्पर्वमालायाः
bṛhatparvamālāyāḥ
|
बृहत्पर्वमालाभ्याम्
bṛhatparvamālābhyām
|
बृहत्पर्वमालाभ्यः
bṛhatparvamālābhyaḥ
|
Genitive |
बृहत्पर्वमालायाः
bṛhatparvamālāyāḥ
|
बृहत्पर्वमालयोः
bṛhatparvamālayoḥ
|
बृहत्पर्वमालानाम्
bṛhatparvamālānām
|
Locative |
बृहत्पर्वमालायाम्
bṛhatparvamālāyām
|
बृहत्पर्वमालयोः
bṛhatparvamālayoḥ
|
बृहत्पर्वमालासु
bṛhatparvamālāsu
|