Sanskrit tools

Sanskrit declension


Declension of बृहत्पर्वमाला bṛhatparvamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पर्वमाला bṛhatparvamālā
बृहत्पर्वमाले bṛhatparvamāle
बृहत्पर्वमालाः bṛhatparvamālāḥ
Vocative बृहत्पर्वमाले bṛhatparvamāle
बृहत्पर्वमाले bṛhatparvamāle
बृहत्पर्वमालाः bṛhatparvamālāḥ
Accusative बृहत्पर्वमालाम् bṛhatparvamālām
बृहत्पर्वमाले bṛhatparvamāle
बृहत्पर्वमालाः bṛhatparvamālāḥ
Instrumental बृहत्पर्वमालया bṛhatparvamālayā
बृहत्पर्वमालाभ्याम् bṛhatparvamālābhyām
बृहत्पर्वमालाभिः bṛhatparvamālābhiḥ
Dative बृहत्पर्वमालायै bṛhatparvamālāyai
बृहत्पर्वमालाभ्याम् bṛhatparvamālābhyām
बृहत्पर्वमालाभ्यः bṛhatparvamālābhyaḥ
Ablative बृहत्पर्वमालायाः bṛhatparvamālāyāḥ
बृहत्पर्वमालाभ्याम् bṛhatparvamālābhyām
बृहत्पर्वमालाभ्यः bṛhatparvamālābhyaḥ
Genitive बृहत्पर्वमालायाः bṛhatparvamālāyāḥ
बृहत्पर्वमालयोः bṛhatparvamālayoḥ
बृहत्पर्वमालानाम् bṛhatparvamālānām
Locative बृहत्पर्वमालायाम् bṛhatparvamālāyām
बृहत्पर्वमालयोः bṛhatparvamālayoḥ
बृहत्पर्वमालासु bṛhatparvamālāsu