| Singular | Dual | Plural |
Nominative |
बृहत्पलाशः
bṛhatpalāśaḥ
|
बृहत्पलाशौ
bṛhatpalāśau
|
बृहत्पलाशाः
bṛhatpalāśāḥ
|
Vocative |
बृहत्पलाश
bṛhatpalāśa
|
बृहत्पलाशौ
bṛhatpalāśau
|
बृहत्पलाशाः
bṛhatpalāśāḥ
|
Accusative |
बृहत्पलाशम्
bṛhatpalāśam
|
बृहत्पलाशौ
bṛhatpalāśau
|
बृहत्पलाशान्
bṛhatpalāśān
|
Instrumental |
बृहत्पलाशेन
bṛhatpalāśena
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशैः
bṛhatpalāśaiḥ
|
Dative |
बृहत्पलाशाय
bṛhatpalāśāya
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशेभ्यः
bṛhatpalāśebhyaḥ
|
Ablative |
बृहत्पलाशात्
bṛhatpalāśāt
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशेभ्यः
bṛhatpalāśebhyaḥ
|
Genitive |
बृहत्पलाशस्य
bṛhatpalāśasya
|
बृहत्पलाशयोः
bṛhatpalāśayoḥ
|
बृहत्पलाशानाम्
bṛhatpalāśānām
|
Locative |
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशयोः
bṛhatpalāśayoḥ
|
बृहत्पलाशेषु
bṛhatpalāśeṣu
|