| Singular | Dual | Plural |
Nominative |
बृहत्पलाशा
bṛhatpalāśā
|
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशाः
bṛhatpalāśāḥ
|
Vocative |
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशाः
bṛhatpalāśāḥ
|
Accusative |
बृहत्पलाशाम्
bṛhatpalāśām
|
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशाः
bṛhatpalāśāḥ
|
Instrumental |
बृहत्पलाशया
bṛhatpalāśayā
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशाभिः
bṛhatpalāśābhiḥ
|
Dative |
बृहत्पलाशायै
bṛhatpalāśāyai
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशाभ्यः
bṛhatpalāśābhyaḥ
|
Ablative |
बृहत्पलाशायाः
bṛhatpalāśāyāḥ
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशाभ्यः
bṛhatpalāśābhyaḥ
|
Genitive |
बृहत्पलाशायाः
bṛhatpalāśāyāḥ
|
बृहत्पलाशयोः
bṛhatpalāśayoḥ
|
बृहत्पलाशानाम्
bṛhatpalāśānām
|
Locative |
बृहत्पलाशायाम्
bṛhatpalāśāyām
|
बृहत्पलाशयोः
bṛhatpalāśayoḥ
|
बृहत्पलाशासु
bṛhatpalāśāsu
|