| Singular | Dual | Plural |
Nominative |
बृहत्पाटलिः
bṛhatpāṭaliḥ
|
बृहत्पाटली
bṛhatpāṭalī
|
बृहत्पाटलयः
bṛhatpāṭalayaḥ
|
Vocative |
बृहत्पाटले
bṛhatpāṭale
|
बृहत्पाटली
bṛhatpāṭalī
|
बृहत्पाटलयः
bṛhatpāṭalayaḥ
|
Accusative |
बृहत्पाटलिम्
bṛhatpāṭalim
|
बृहत्पाटली
bṛhatpāṭalī
|
बृहत्पाटलीन्
bṛhatpāṭalīn
|
Instrumental |
बृहत्पाटलिना
bṛhatpāṭalinā
|
बृहत्पाटलिभ्याम्
bṛhatpāṭalibhyām
|
बृहत्पाटलिभिः
bṛhatpāṭalibhiḥ
|
Dative |
बृहत्पाटलये
bṛhatpāṭalaye
|
बृहत्पाटलिभ्याम्
bṛhatpāṭalibhyām
|
बृहत्पाटलिभ्यः
bṛhatpāṭalibhyaḥ
|
Ablative |
बृहत्पाटलेः
bṛhatpāṭaleḥ
|
बृहत्पाटलिभ्याम्
bṛhatpāṭalibhyām
|
बृहत्पाटलिभ्यः
bṛhatpāṭalibhyaḥ
|
Genitive |
बृहत्पाटलेः
bṛhatpāṭaleḥ
|
बृहत्पाटल्योः
bṛhatpāṭalyoḥ
|
बृहत्पाटलीनाम्
bṛhatpāṭalīnām
|
Locative |
बृहत्पाटलौ
bṛhatpāṭalau
|
बृहत्पाटल्योः
bṛhatpāṭalyoḥ
|
बृहत्पाटलिषु
bṛhatpāṭaliṣu
|