| Singular | Dual | Plural |
Nominative |
बृहत्पादः
bṛhatpādaḥ
|
बृहत्पादौ
bṛhatpādau
|
बृहत्पादाः
bṛhatpādāḥ
|
Vocative |
बृहत्पाद
bṛhatpāda
|
बृहत्पादौ
bṛhatpādau
|
बृहत्पादाः
bṛhatpādāḥ
|
Accusative |
बृहत्पादम्
bṛhatpādam
|
बृहत्पादौ
bṛhatpādau
|
बृहत्पादान्
bṛhatpādān
|
Instrumental |
बृहत्पादेन
bṛhatpādena
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादैः
bṛhatpādaiḥ
|
Dative |
बृहत्पादाय
bṛhatpādāya
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादेभ्यः
bṛhatpādebhyaḥ
|
Ablative |
बृहत्पादात्
bṛhatpādāt
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादेभ्यः
bṛhatpādebhyaḥ
|
Genitive |
बृहत्पादस्य
bṛhatpādasya
|
बृहत्पादयोः
bṛhatpādayoḥ
|
बृहत्पादानाम्
bṛhatpādānām
|
Locative |
बृहत्पादे
bṛhatpāde
|
बृहत्पादयोः
bṛhatpādayoḥ
|
बृहत्पादेषु
bṛhatpādeṣu
|