Sanskrit tools

Sanskrit declension


Declension of बृहत्पाद bṛhatpāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पादः bṛhatpādaḥ
बृहत्पादौ bṛhatpādau
बृहत्पादाः bṛhatpādāḥ
Vocative बृहत्पाद bṛhatpāda
बृहत्पादौ bṛhatpādau
बृहत्पादाः bṛhatpādāḥ
Accusative बृहत्पादम् bṛhatpādam
बृहत्पादौ bṛhatpādau
बृहत्पादान् bṛhatpādān
Instrumental बृहत्पादेन bṛhatpādena
बृहत्पादाभ्याम् bṛhatpādābhyām
बृहत्पादैः bṛhatpādaiḥ
Dative बृहत्पादाय bṛhatpādāya
बृहत्पादाभ्याम् bṛhatpādābhyām
बृहत्पादेभ्यः bṛhatpādebhyaḥ
Ablative बृहत्पादात् bṛhatpādāt
बृहत्पादाभ्याम् bṛhatpādābhyām
बृहत्पादेभ्यः bṛhatpādebhyaḥ
Genitive बृहत्पादस्य bṛhatpādasya
बृहत्पादयोः bṛhatpādayoḥ
बृहत्पादानाम् bṛhatpādānām
Locative बृहत्पादे bṛhatpāde
बृहत्पादयोः bṛhatpādayoḥ
बृहत्पादेषु bṛhatpādeṣu