Sanskrit tools

Sanskrit declension


Declension of बृहत्पादा bṛhatpādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पादा bṛhatpādā
बृहत्पादे bṛhatpāde
बृहत्पादाः bṛhatpādāḥ
Vocative बृहत्पादे bṛhatpāde
बृहत्पादे bṛhatpāde
बृहत्पादाः bṛhatpādāḥ
Accusative बृहत्पादाम् bṛhatpādām
बृहत्पादे bṛhatpāde
बृहत्पादाः bṛhatpādāḥ
Instrumental बृहत्पादया bṛhatpādayā
बृहत्पादाभ्याम् bṛhatpādābhyām
बृहत्पादाभिः bṛhatpādābhiḥ
Dative बृहत्पादायै bṛhatpādāyai
बृहत्पादाभ्याम् bṛhatpādābhyām
बृहत्पादाभ्यः bṛhatpādābhyaḥ
Ablative बृहत्पादायाः bṛhatpādāyāḥ
बृहत्पादाभ्याम् bṛhatpādābhyām
बृहत्पादाभ्यः bṛhatpādābhyaḥ
Genitive बृहत्पादायाः bṛhatpādāyāḥ
बृहत्पादयोः bṛhatpādayoḥ
बृहत्पादानाम् bṛhatpādānām
Locative बृहत्पादायाम् bṛhatpādāyām
बृहत्पादयोः bṛhatpādayoḥ
बृहत्पादासु bṛhatpādāsu