| Singular | Dual | Plural |
Nominative |
बृहत्पादा
bṛhatpādā
|
बृहत्पादे
bṛhatpāde
|
बृहत्पादाः
bṛhatpādāḥ
|
Vocative |
बृहत्पादे
bṛhatpāde
|
बृहत्पादे
bṛhatpāde
|
बृहत्पादाः
bṛhatpādāḥ
|
Accusative |
बृहत्पादाम्
bṛhatpādām
|
बृहत्पादे
bṛhatpāde
|
बृहत्पादाः
bṛhatpādāḥ
|
Instrumental |
बृहत्पादया
bṛhatpādayā
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादाभिः
bṛhatpādābhiḥ
|
Dative |
बृहत्पादायै
bṛhatpādāyai
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादाभ्यः
bṛhatpādābhyaḥ
|
Ablative |
बृहत्पादायाः
bṛhatpādāyāḥ
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादाभ्यः
bṛhatpādābhyaḥ
|
Genitive |
बृहत्पादायाः
bṛhatpādāyāḥ
|
बृहत्पादयोः
bṛhatpādayoḥ
|
बृहत्पादानाम्
bṛhatpādānām
|
Locative |
बृहत्पादायाम्
bṛhatpādāyām
|
बृहत्पादयोः
bṛhatpādayoḥ
|
बृहत्पादासु
bṛhatpādāsu
|