Sanskrit tools

Sanskrit declension


Declension of बृहत्पारेवत bṛhatpārevata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पारेवतः bṛhatpārevataḥ
बृहत्पारेवतौ bṛhatpārevatau
बृहत्पारेवताः bṛhatpārevatāḥ
Vocative बृहत्पारेवत bṛhatpārevata
बृहत्पारेवतौ bṛhatpārevatau
बृहत्पारेवताः bṛhatpārevatāḥ
Accusative बृहत्पारेवतम् bṛhatpārevatam
बृहत्पारेवतौ bṛhatpārevatau
बृहत्पारेवतान् bṛhatpārevatān
Instrumental बृहत्पारेवतेन bṛhatpārevatena
बृहत्पारेवताभ्याम् bṛhatpārevatābhyām
बृहत्पारेवतैः bṛhatpārevataiḥ
Dative बृहत्पारेवताय bṛhatpārevatāya
बृहत्पारेवताभ्याम् bṛhatpārevatābhyām
बृहत्पारेवतेभ्यः bṛhatpārevatebhyaḥ
Ablative बृहत्पारेवतात् bṛhatpārevatāt
बृहत्पारेवताभ्याम् bṛhatpārevatābhyām
बृहत्पारेवतेभ्यः bṛhatpārevatebhyaḥ
Genitive बृहत्पारेवतस्य bṛhatpārevatasya
बृहत्पारेवतयोः bṛhatpārevatayoḥ
बृहत्पारेवतानाम् bṛhatpārevatānām
Locative बृहत्पारेवते bṛhatpārevate
बृहत्पारेवतयोः bṛhatpārevatayoḥ
बृहत्पारेवतेषु bṛhatpārevateṣu