| Singular | Dual | Plural |
Nominative |
बृहत्पारेवतः
bṛhatpārevataḥ
|
बृहत्पारेवतौ
bṛhatpārevatau
|
बृहत्पारेवताः
bṛhatpārevatāḥ
|
Vocative |
बृहत्पारेवत
bṛhatpārevata
|
बृहत्पारेवतौ
bṛhatpārevatau
|
बृहत्पारेवताः
bṛhatpārevatāḥ
|
Accusative |
बृहत्पारेवतम्
bṛhatpārevatam
|
बृहत्पारेवतौ
bṛhatpārevatau
|
बृहत्पारेवतान्
bṛhatpārevatān
|
Instrumental |
बृहत्पारेवतेन
bṛhatpārevatena
|
बृहत्पारेवताभ्याम्
bṛhatpārevatābhyām
|
बृहत्पारेवतैः
bṛhatpārevataiḥ
|
Dative |
बृहत्पारेवताय
bṛhatpārevatāya
|
बृहत्पारेवताभ्याम्
bṛhatpārevatābhyām
|
बृहत्पारेवतेभ्यः
bṛhatpārevatebhyaḥ
|
Ablative |
बृहत्पारेवतात्
bṛhatpārevatāt
|
बृहत्पारेवताभ्याम्
bṛhatpārevatābhyām
|
बृहत्पारेवतेभ्यः
bṛhatpārevatebhyaḥ
|
Genitive |
बृहत्पारेवतस्य
bṛhatpārevatasya
|
बृहत्पारेवतयोः
bṛhatpārevatayoḥ
|
बृहत्पारेवतानाम्
bṛhatpārevatānām
|
Locative |
बृहत्पारेवते
bṛhatpārevate
|
बृहत्पारेवतयोः
bṛhatpārevatayoḥ
|
बृहत्पारेवतेषु
bṛhatpārevateṣu
|