Sanskrit tools

Sanskrit declension


Declension of बृहत्पुष्पा bṛhatpuṣpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पुष्पा bṛhatpuṣpā
बृहत्पुष्पे bṛhatpuṣpe
बृहत्पुष्पाः bṛhatpuṣpāḥ
Vocative बृहत्पुष्पे bṛhatpuṣpe
बृहत्पुष्पे bṛhatpuṣpe
बृहत्पुष्पाः bṛhatpuṣpāḥ
Accusative बृहत्पुष्पाम् bṛhatpuṣpām
बृहत्पुष्पे bṛhatpuṣpe
बृहत्पुष्पाः bṛhatpuṣpāḥ
Instrumental बृहत्पुष्पया bṛhatpuṣpayā
बृहत्पुष्पाभ्याम् bṛhatpuṣpābhyām
बृहत्पुष्पाभिः bṛhatpuṣpābhiḥ
Dative बृहत्पुष्पायै bṛhatpuṣpāyai
बृहत्पुष्पाभ्याम् bṛhatpuṣpābhyām
बृहत्पुष्पाभ्यः bṛhatpuṣpābhyaḥ
Ablative बृहत्पुष्पायाः bṛhatpuṣpāyāḥ
बृहत्पुष्पाभ्याम् bṛhatpuṣpābhyām
बृहत्पुष्पाभ्यः bṛhatpuṣpābhyaḥ
Genitive बृहत्पुष्पायाः bṛhatpuṣpāyāḥ
बृहत्पुष्पयोः bṛhatpuṣpayoḥ
बृहत्पुष्पाणाम् bṛhatpuṣpāṇām
Locative बृहत्पुष्पायाम् bṛhatpuṣpāyām
बृहत्पुष्पयोः bṛhatpuṣpayoḥ
बृहत्पुष्पासु bṛhatpuṣpāsu