| Singular | Dual | Plural |
Nominative |
बृहत्पुष्पा
bṛhatpuṣpā
|
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पाः
bṛhatpuṣpāḥ
|
Vocative |
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पाः
bṛhatpuṣpāḥ
|
Accusative |
बृहत्पुष्पाम्
bṛhatpuṣpām
|
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पाः
bṛhatpuṣpāḥ
|
Instrumental |
बृहत्पुष्पया
bṛhatpuṣpayā
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पाभिः
bṛhatpuṣpābhiḥ
|
Dative |
बृहत्पुष्पायै
bṛhatpuṣpāyai
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पाभ्यः
bṛhatpuṣpābhyaḥ
|
Ablative |
बृहत्पुष्पायाः
bṛhatpuṣpāyāḥ
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पाभ्यः
bṛhatpuṣpābhyaḥ
|
Genitive |
बृहत्पुष्पायाः
bṛhatpuṣpāyāḥ
|
बृहत्पुष्पयोः
bṛhatpuṣpayoḥ
|
बृहत्पुष्पाणाम्
bṛhatpuṣpāṇām
|
Locative |
बृहत्पुष्पायाम्
bṛhatpuṣpāyām
|
बृहत्पुष्पयोः
bṛhatpuṣpayoḥ
|
बृहत्पुष्पासु
bṛhatpuṣpāsu
|