Sanskrit tools

Sanskrit declension


Declension of बृहत्पुष्प bṛhatpuṣpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पुष्पम् bṛhatpuṣpam
बृहत्पुष्पे bṛhatpuṣpe
बृहत्पुष्पाणि bṛhatpuṣpāṇi
Vocative बृहत्पुष्प bṛhatpuṣpa
बृहत्पुष्पे bṛhatpuṣpe
बृहत्पुष्पाणि bṛhatpuṣpāṇi
Accusative बृहत्पुष्पम् bṛhatpuṣpam
बृहत्पुष्पे bṛhatpuṣpe
बृहत्पुष्पाणि bṛhatpuṣpāṇi
Instrumental बृहत्पुष्पेण bṛhatpuṣpeṇa
बृहत्पुष्पाभ्याम् bṛhatpuṣpābhyām
बृहत्पुष्पैः bṛhatpuṣpaiḥ
Dative बृहत्पुष्पाय bṛhatpuṣpāya
बृहत्पुष्पाभ्याम् bṛhatpuṣpābhyām
बृहत्पुष्पेभ्यः bṛhatpuṣpebhyaḥ
Ablative बृहत्पुष्पात् bṛhatpuṣpāt
बृहत्पुष्पाभ्याम् bṛhatpuṣpābhyām
बृहत्पुष्पेभ्यः bṛhatpuṣpebhyaḥ
Genitive बृहत्पुष्पस्य bṛhatpuṣpasya
बृहत्पुष्पयोः bṛhatpuṣpayoḥ
बृहत्पुष्पाणाम् bṛhatpuṣpāṇām
Locative बृहत्पुष्पे bṛhatpuṣpe
बृहत्पुष्पयोः bṛhatpuṣpayoḥ
बृहत्पुष्पेषु bṛhatpuṣpeṣu