| Singular | Dual | Plural |
Nominative |
बृहत्पुष्पम्
bṛhatpuṣpam
|
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पाणि
bṛhatpuṣpāṇi
|
Vocative |
बृहत्पुष्प
bṛhatpuṣpa
|
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पाणि
bṛhatpuṣpāṇi
|
Accusative |
बृहत्पुष्पम्
bṛhatpuṣpam
|
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पाणि
bṛhatpuṣpāṇi
|
Instrumental |
बृहत्पुष्पेण
bṛhatpuṣpeṇa
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पैः
bṛhatpuṣpaiḥ
|
Dative |
बृहत्पुष्पाय
bṛhatpuṣpāya
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पेभ्यः
bṛhatpuṣpebhyaḥ
|
Ablative |
बृहत्पुष्पात्
bṛhatpuṣpāt
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पेभ्यः
bṛhatpuṣpebhyaḥ
|
Genitive |
बृहत्पुष्पस्य
bṛhatpuṣpasya
|
बृहत्पुष्पयोः
bṛhatpuṣpayoḥ
|
बृहत्पुष्पाणाम्
bṛhatpuṣpāṇām
|
Locative |
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पयोः
bṛhatpuṣpayoḥ
|
बृहत्पुष्पेषु
bṛhatpuṣpeṣu
|