Sanskrit tools

Sanskrit declension


Declension of बृहत्पृष्ठा bṛhatpṛṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पृष्ठा bṛhatpṛṣṭhā
बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठाः bṛhatpṛṣṭhāḥ
Vocative बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठाः bṛhatpṛṣṭhāḥ
Accusative बृहत्पृष्ठाम् bṛhatpṛṣṭhām
बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठाः bṛhatpṛṣṭhāḥ
Instrumental बृहत्पृष्ठया bṛhatpṛṣṭhayā
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठाभिः bṛhatpṛṣṭhābhiḥ
Dative बृहत्पृष्ठायै bṛhatpṛṣṭhāyai
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठाभ्यः bṛhatpṛṣṭhābhyaḥ
Ablative बृहत्पृष्ठायाः bṛhatpṛṣṭhāyāḥ
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठाभ्यः bṛhatpṛṣṭhābhyaḥ
Genitive बृहत्पृष्ठायाः bṛhatpṛṣṭhāyāḥ
बृहत्पृष्ठयोः bṛhatpṛṣṭhayoḥ
बृहत्पृष्ठानाम् bṛhatpṛṣṭhānām
Locative बृहत्पृष्ठायाम् bṛhatpṛṣṭhāyām
बृहत्पृष्ठयोः bṛhatpṛṣṭhayoḥ
बृहत्पृष्ठासु bṛhatpṛṣṭhāsu