| Singular | Dual | Plural |
Nominative |
बृहत्पृष्ठा
bṛhatpṛṣṭhā
|
बृहत्पृष्ठे
bṛhatpṛṣṭhe
|
बृहत्पृष्ठाः
bṛhatpṛṣṭhāḥ
|
Vocative |
बृहत्पृष्ठे
bṛhatpṛṣṭhe
|
बृहत्पृष्ठे
bṛhatpṛṣṭhe
|
बृहत्पृष्ठाः
bṛhatpṛṣṭhāḥ
|
Accusative |
बृहत्पृष्ठाम्
bṛhatpṛṣṭhām
|
बृहत्पृष्ठे
bṛhatpṛṣṭhe
|
बृहत्पृष्ठाः
bṛhatpṛṣṭhāḥ
|
Instrumental |
बृहत्पृष्ठया
bṛhatpṛṣṭhayā
|
बृहत्पृष्ठाभ्याम्
bṛhatpṛṣṭhābhyām
|
बृहत्पृष्ठाभिः
bṛhatpṛṣṭhābhiḥ
|
Dative |
बृहत्पृष्ठायै
bṛhatpṛṣṭhāyai
|
बृहत्पृष्ठाभ्याम्
bṛhatpṛṣṭhābhyām
|
बृहत्पृष्ठाभ्यः
bṛhatpṛṣṭhābhyaḥ
|
Ablative |
बृहत्पृष्ठायाः
bṛhatpṛṣṭhāyāḥ
|
बृहत्पृष्ठाभ्याम्
bṛhatpṛṣṭhābhyām
|
बृहत्पृष्ठाभ्यः
bṛhatpṛṣṭhābhyaḥ
|
Genitive |
बृहत्पृष्ठायाः
bṛhatpṛṣṭhāyāḥ
|
बृहत्पृष्ठयोः
bṛhatpṛṣṭhayoḥ
|
बृहत्पृष्ठानाम्
bṛhatpṛṣṭhānām
|
Locative |
बृहत्पृष्ठायाम्
bṛhatpṛṣṭhāyām
|
बृहत्पृष्ठयोः
bṛhatpṛṣṭhayoḥ
|
बृहत्पृष्ठासु
bṛhatpṛṣṭhāsu
|