Sanskrit tools

Sanskrit declension


Declension of बृहत्पृष्ठ bṛhatpṛṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पृष्ठम् bṛhatpṛṣṭham
बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठानि bṛhatpṛṣṭhāni
Vocative बृहत्पृष्ठ bṛhatpṛṣṭha
बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठानि bṛhatpṛṣṭhāni
Accusative बृहत्पृष्ठम् bṛhatpṛṣṭham
बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठानि bṛhatpṛṣṭhāni
Instrumental बृहत्पृष्ठेन bṛhatpṛṣṭhena
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठैः bṛhatpṛṣṭhaiḥ
Dative बृहत्पृष्ठाय bṛhatpṛṣṭhāya
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठेभ्यः bṛhatpṛṣṭhebhyaḥ
Ablative बृहत्पृष्ठात् bṛhatpṛṣṭhāt
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठेभ्यः bṛhatpṛṣṭhebhyaḥ
Genitive बृहत्पृष्ठस्य bṛhatpṛṣṭhasya
बृहत्पृष्ठयोः bṛhatpṛṣṭhayoḥ
बृहत्पृष्ठानाम् bṛhatpṛṣṭhānām
Locative बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठयोः bṛhatpṛṣṭhayoḥ
बृहत्पृष्ठेषु bṛhatpṛṣṭheṣu