Sanskrit tools

Sanskrit declension


Declension of बृहत्प्रयोग bṛhatprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्प्रयोगः bṛhatprayogaḥ
बृहत्प्रयोगौ bṛhatprayogau
बृहत्प्रयोगाः bṛhatprayogāḥ
Vocative बृहत्प्रयोग bṛhatprayoga
बृहत्प्रयोगौ bṛhatprayogau
बृहत्प्रयोगाः bṛhatprayogāḥ
Accusative बृहत्प्रयोगम् bṛhatprayogam
बृहत्प्रयोगौ bṛhatprayogau
बृहत्प्रयोगान् bṛhatprayogān
Instrumental बृहत्प्रयोगेण bṛhatprayogeṇa
बृहत्प्रयोगाभ्याम् bṛhatprayogābhyām
बृहत्प्रयोगैः bṛhatprayogaiḥ
Dative बृहत्प्रयोगाय bṛhatprayogāya
बृहत्प्रयोगाभ्याम् bṛhatprayogābhyām
बृहत्प्रयोगेभ्यः bṛhatprayogebhyaḥ
Ablative बृहत्प्रयोगात् bṛhatprayogāt
बृहत्प्रयोगाभ्याम् bṛhatprayogābhyām
बृहत्प्रयोगेभ्यः bṛhatprayogebhyaḥ
Genitive बृहत्प्रयोगस्य bṛhatprayogasya
बृहत्प्रयोगयोः bṛhatprayogayoḥ
बृहत्प्रयोगाणाम् bṛhatprayogāṇām
Locative बृहत्प्रयोगे bṛhatprayoge
बृहत्प्रयोगयोः bṛhatprayogayoḥ
बृहत्प्रयोगेषु bṛhatprayogeṣu