Sanskrit tools

Sanskrit declension


Declension of बृहत्फल bṛhatphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्फलम् bṛhatphalam
बृहत्फले bṛhatphale
बृहत्फलानि bṛhatphalāni
Vocative बृहत्फल bṛhatphala
बृहत्फले bṛhatphale
बृहत्फलानि bṛhatphalāni
Accusative बृहत्फलम् bṛhatphalam
बृहत्फले bṛhatphale
बृहत्फलानि bṛhatphalāni
Instrumental बृहत्फलेन bṛhatphalena
बृहत्फलाभ्याम् bṛhatphalābhyām
बृहत्फलैः bṛhatphalaiḥ
Dative बृहत्फलाय bṛhatphalāya
बृहत्फलाभ्याम् bṛhatphalābhyām
बृहत्फलेभ्यः bṛhatphalebhyaḥ
Ablative बृहत्फलात् bṛhatphalāt
बृहत्फलाभ्याम् bṛhatphalābhyām
बृहत्फलेभ्यः bṛhatphalebhyaḥ
Genitive बृहत्फलस्य bṛhatphalasya
बृहत्फलयोः bṛhatphalayoḥ
बृहत्फलानाम् bṛhatphalānām
Locative बृहत्फले bṛhatphale
बृहत्फलयोः bṛhatphalayoḥ
बृहत्फलेषु bṛhatphaleṣu