| Singular | Dual | Plural |
Nominative |
बृहत्फलम्
bṛhatphalam
|
बृहत्फले
bṛhatphale
|
बृहत्फलानि
bṛhatphalāni
|
Vocative |
बृहत्फल
bṛhatphala
|
बृहत्फले
bṛhatphale
|
बृहत्फलानि
bṛhatphalāni
|
Accusative |
बृहत्फलम्
bṛhatphalam
|
बृहत्फले
bṛhatphale
|
बृहत्फलानि
bṛhatphalāni
|
Instrumental |
बृहत्फलेन
bṛhatphalena
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलैः
bṛhatphalaiḥ
|
Dative |
बृहत्फलाय
bṛhatphalāya
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलेभ्यः
bṛhatphalebhyaḥ
|
Ablative |
बृहत्फलात्
bṛhatphalāt
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलेभ्यः
bṛhatphalebhyaḥ
|
Genitive |
बृहत्फलस्य
bṛhatphalasya
|
बृहत्फलयोः
bṛhatphalayoḥ
|
बृहत्फलानाम्
bṛhatphalānām
|
Locative |
बृहत्फले
bṛhatphale
|
बृहत्फलयोः
bṛhatphalayoḥ
|
बृहत्फलेषु
bṛhatphaleṣu
|