Sanskrit tools

Sanskrit declension


Declension of बृहत्षोडशकारणपूजा bṛhatṣoḍaśakāraṇapūjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्षोडशकारणपूजा bṛhatṣoḍaśakāraṇapūjā
बृहत्षोडशकारणपूजे bṛhatṣoḍaśakāraṇapūje
बृहत्षोडशकारणपूजाः bṛhatṣoḍaśakāraṇapūjāḥ
Vocative बृहत्षोडशकारणपूजे bṛhatṣoḍaśakāraṇapūje
बृहत्षोडशकारणपूजे bṛhatṣoḍaśakāraṇapūje
बृहत्षोडशकारणपूजाः bṛhatṣoḍaśakāraṇapūjāḥ
Accusative बृहत्षोडशकारणपूजाम् bṛhatṣoḍaśakāraṇapūjām
बृहत्षोडशकारणपूजे bṛhatṣoḍaśakāraṇapūje
बृहत्षोडशकारणपूजाः bṛhatṣoḍaśakāraṇapūjāḥ
Instrumental बृहत्षोडशकारणपूजया bṛhatṣoḍaśakāraṇapūjayā
बृहत्षोडशकारणपूजाभ्याम् bṛhatṣoḍaśakāraṇapūjābhyām
बृहत्षोडशकारणपूजाभिः bṛhatṣoḍaśakāraṇapūjābhiḥ
Dative बृहत्षोडशकारणपूजायै bṛhatṣoḍaśakāraṇapūjāyai
बृहत्षोडशकारणपूजाभ्याम् bṛhatṣoḍaśakāraṇapūjābhyām
बृहत्षोडशकारणपूजाभ्यः bṛhatṣoḍaśakāraṇapūjābhyaḥ
Ablative बृहत्षोडशकारणपूजायाः bṛhatṣoḍaśakāraṇapūjāyāḥ
बृहत्षोडशकारणपूजाभ्याम् bṛhatṣoḍaśakāraṇapūjābhyām
बृहत्षोडशकारणपूजाभ्यः bṛhatṣoḍaśakāraṇapūjābhyaḥ
Genitive बृहत्षोडशकारणपूजायाः bṛhatṣoḍaśakāraṇapūjāyāḥ
बृहत्षोडशकारणपूजयोः bṛhatṣoḍaśakāraṇapūjayoḥ
बृहत्षोडशकारणपूजानाम् bṛhatṣoḍaśakāraṇapūjānām
Locative बृहत्षोडशकारणपूजायाम् bṛhatṣoḍaśakāraṇapūjāyām
बृहत्षोडशकारणपूजयोः bṛhatṣoḍaśakāraṇapūjayoḥ
बृहत्षोडशकारणपूजासु bṛhatṣoḍaśakāraṇapūjāsu