| Singular | Dual | Plural |
Nominative |
बृहत्षोडशकारणपूजा
bṛhatṣoḍaśakāraṇapūjā
|
बृहत्षोडशकारणपूजे
bṛhatṣoḍaśakāraṇapūje
|
बृहत्षोडशकारणपूजाः
bṛhatṣoḍaśakāraṇapūjāḥ
|
Vocative |
बृहत्षोडशकारणपूजे
bṛhatṣoḍaśakāraṇapūje
|
बृहत्षोडशकारणपूजे
bṛhatṣoḍaśakāraṇapūje
|
बृहत्षोडशकारणपूजाः
bṛhatṣoḍaśakāraṇapūjāḥ
|
Accusative |
बृहत्षोडशकारणपूजाम्
bṛhatṣoḍaśakāraṇapūjām
|
बृहत्षोडशकारणपूजे
bṛhatṣoḍaśakāraṇapūje
|
बृहत्षोडशकारणपूजाः
bṛhatṣoḍaśakāraṇapūjāḥ
|
Instrumental |
बृहत्षोडशकारणपूजया
bṛhatṣoḍaśakāraṇapūjayā
|
बृहत्षोडशकारणपूजाभ्याम्
bṛhatṣoḍaśakāraṇapūjābhyām
|
बृहत्षोडशकारणपूजाभिः
bṛhatṣoḍaśakāraṇapūjābhiḥ
|
Dative |
बृहत्षोडशकारणपूजायै
bṛhatṣoḍaśakāraṇapūjāyai
|
बृहत्षोडशकारणपूजाभ्याम्
bṛhatṣoḍaśakāraṇapūjābhyām
|
बृहत्षोडशकारणपूजाभ्यः
bṛhatṣoḍaśakāraṇapūjābhyaḥ
|
Ablative |
बृहत्षोडशकारणपूजायाः
bṛhatṣoḍaśakāraṇapūjāyāḥ
|
बृहत्षोडशकारणपूजाभ्याम्
bṛhatṣoḍaśakāraṇapūjābhyām
|
बृहत्षोडशकारणपूजाभ्यः
bṛhatṣoḍaśakāraṇapūjābhyaḥ
|
Genitive |
बृहत्षोडशकारणपूजायाः
bṛhatṣoḍaśakāraṇapūjāyāḥ
|
बृहत्षोडशकारणपूजयोः
bṛhatṣoḍaśakāraṇapūjayoḥ
|
बृहत्षोडशकारणपूजानाम्
bṛhatṣoḍaśakāraṇapūjānām
|
Locative |
बृहत्षोडशकारणपूजायाम्
bṛhatṣoḍaśakāraṇapūjāyām
|
बृहत्षोडशकारणपूजयोः
bṛhatṣoḍaśakāraṇapūjayoḥ
|
बृहत्षोडशकारणपूजासु
bṛhatṣoḍaśakāraṇapūjāsu
|