| Singular | Dual | Plural |
Nominative |
बृहत्संवर्तः
bṛhatsaṁvartaḥ
|
बृहत्संवर्तौ
bṛhatsaṁvartau
|
बृहत्संवर्ताः
bṛhatsaṁvartāḥ
|
Vocative |
बृहत्संवर्त
bṛhatsaṁvarta
|
बृहत्संवर्तौ
bṛhatsaṁvartau
|
बृहत्संवर्ताः
bṛhatsaṁvartāḥ
|
Accusative |
बृहत्संवर्तम्
bṛhatsaṁvartam
|
बृहत्संवर्तौ
bṛhatsaṁvartau
|
बृहत्संवर्तान्
bṛhatsaṁvartān
|
Instrumental |
बृहत्संवर्तेन
bṛhatsaṁvartena
|
बृहत्संवर्ताभ्याम्
bṛhatsaṁvartābhyām
|
बृहत्संवर्तैः
bṛhatsaṁvartaiḥ
|
Dative |
बृहत्संवर्ताय
bṛhatsaṁvartāya
|
बृहत्संवर्ताभ्याम्
bṛhatsaṁvartābhyām
|
बृहत्संवर्तेभ्यः
bṛhatsaṁvartebhyaḥ
|
Ablative |
बृहत्संवर्तात्
bṛhatsaṁvartāt
|
बृहत्संवर्ताभ्याम्
bṛhatsaṁvartābhyām
|
बृहत्संवर्तेभ्यः
bṛhatsaṁvartebhyaḥ
|
Genitive |
बृहत्संवर्तस्य
bṛhatsaṁvartasya
|
बृहत्संवर्तयोः
bṛhatsaṁvartayoḥ
|
बृहत्संवर्तानाम्
bṛhatsaṁvartānām
|
Locative |
बृहत्संवर्ते
bṛhatsaṁvarte
|
बृहत्संवर्तयोः
bṛhatsaṁvartayoḥ
|
बृहत्संवर्तेषु
bṛhatsaṁvarteṣu
|