Sanskrit tools

Sanskrit declension


Declension of बृहत्संवर्त bṛhatsaṁvarta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्संवर्तः bṛhatsaṁvartaḥ
बृहत्संवर्तौ bṛhatsaṁvartau
बृहत्संवर्ताः bṛhatsaṁvartāḥ
Vocative बृहत्संवर्त bṛhatsaṁvarta
बृहत्संवर्तौ bṛhatsaṁvartau
बृहत्संवर्ताः bṛhatsaṁvartāḥ
Accusative बृहत्संवर्तम् bṛhatsaṁvartam
बृहत्संवर्तौ bṛhatsaṁvartau
बृहत्संवर्तान् bṛhatsaṁvartān
Instrumental बृहत्संवर्तेन bṛhatsaṁvartena
बृहत्संवर्ताभ्याम् bṛhatsaṁvartābhyām
बृहत्संवर्तैः bṛhatsaṁvartaiḥ
Dative बृहत्संवर्ताय bṛhatsaṁvartāya
बृहत्संवर्ताभ्याम् bṛhatsaṁvartābhyām
बृहत्संवर्तेभ्यः bṛhatsaṁvartebhyaḥ
Ablative बृहत्संवर्तात् bṛhatsaṁvartāt
बृहत्संवर्ताभ्याम् bṛhatsaṁvartābhyām
बृहत्संवर्तेभ्यः bṛhatsaṁvartebhyaḥ
Genitive बृहत्संवर्तस्य bṛhatsaṁvartasya
बृहत्संवर्तयोः bṛhatsaṁvartayoḥ
बृहत्संवर्तानाम् bṛhatsaṁvartānām
Locative बृहत्संवर्ते bṛhatsaṁvarte
बृहत्संवर्तयोः bṛhatsaṁvartayoḥ
बृहत्संवर्तेषु bṛhatsaṁvarteṣu