| Singular | Dual | Plural |
Nominative |
बृहत्संहिता
bṛhatsaṁhitā
|
बृहत्संहिते
bṛhatsaṁhite
|
बृहत्संहिताः
bṛhatsaṁhitāḥ
|
Vocative |
बृहत्संहिते
bṛhatsaṁhite
|
बृहत्संहिते
bṛhatsaṁhite
|
बृहत्संहिताः
bṛhatsaṁhitāḥ
|
Accusative |
बृहत्संहिताम्
bṛhatsaṁhitām
|
बृहत्संहिते
bṛhatsaṁhite
|
बृहत्संहिताः
bṛhatsaṁhitāḥ
|
Instrumental |
बृहत्संहितया
bṛhatsaṁhitayā
|
बृहत्संहिताभ्याम्
bṛhatsaṁhitābhyām
|
बृहत्संहिताभिः
bṛhatsaṁhitābhiḥ
|
Dative |
बृहत्संहितायै
bṛhatsaṁhitāyai
|
बृहत्संहिताभ्याम्
bṛhatsaṁhitābhyām
|
बृहत्संहिताभ्यः
bṛhatsaṁhitābhyaḥ
|
Ablative |
बृहत्संहितायाः
bṛhatsaṁhitāyāḥ
|
बृहत्संहिताभ्याम्
bṛhatsaṁhitābhyām
|
बृहत्संहिताभ्यः
bṛhatsaṁhitābhyaḥ
|
Genitive |
बृहत्संहितायाः
bṛhatsaṁhitāyāḥ
|
बृहत्संहितयोः
bṛhatsaṁhitayoḥ
|
बृहत्संहितानाम्
bṛhatsaṁhitānām
|
Locative |
बृहत्संहितायाम्
bṛhatsaṁhitāyām
|
बृहत्संहितयोः
bṛhatsaṁhitayoḥ
|
बृहत्संहितासु
bṛhatsaṁhitāsu
|