Sanskrit tools

Sanskrit declension


Declension of बृहत्संहिता bṛhatsaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्संहिता bṛhatsaṁhitā
बृहत्संहिते bṛhatsaṁhite
बृहत्संहिताः bṛhatsaṁhitāḥ
Vocative बृहत्संहिते bṛhatsaṁhite
बृहत्संहिते bṛhatsaṁhite
बृहत्संहिताः bṛhatsaṁhitāḥ
Accusative बृहत्संहिताम् bṛhatsaṁhitām
बृहत्संहिते bṛhatsaṁhite
बृहत्संहिताः bṛhatsaṁhitāḥ
Instrumental बृहत्संहितया bṛhatsaṁhitayā
बृहत्संहिताभ्याम् bṛhatsaṁhitābhyām
बृहत्संहिताभिः bṛhatsaṁhitābhiḥ
Dative बृहत्संहितायै bṛhatsaṁhitāyai
बृहत्संहिताभ्याम् bṛhatsaṁhitābhyām
बृहत्संहिताभ्यः bṛhatsaṁhitābhyaḥ
Ablative बृहत्संहितायाः bṛhatsaṁhitāyāḥ
बृहत्संहिताभ्याम् bṛhatsaṁhitābhyām
बृहत्संहिताभ्यः bṛhatsaṁhitābhyaḥ
Genitive बृहत्संहितायाः bṛhatsaṁhitāyāḥ
बृहत्संहितयोः bṛhatsaṁhitayoḥ
बृहत्संहितानाम् bṛhatsaṁhitānām
Locative बृहत्संहितायाम् bṛhatsaṁhitāyām
बृहत्संहितयोः bṛhatsaṁhitayoḥ
बृहत्संहितासु bṛhatsaṁhitāsu