Sanskrit tools

Sanskrit declension


Declension of बृहत्संकेत bṛhatsaṁketa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्संकेतः bṛhatsaṁketaḥ
बृहत्संकेतौ bṛhatsaṁketau
बृहत्संकेताः bṛhatsaṁketāḥ
Vocative बृहत्संकेत bṛhatsaṁketa
बृहत्संकेतौ bṛhatsaṁketau
बृहत्संकेताः bṛhatsaṁketāḥ
Accusative बृहत्संकेतम् bṛhatsaṁketam
बृहत्संकेतौ bṛhatsaṁketau
बृहत्संकेतान् bṛhatsaṁketān
Instrumental बृहत्संकेतेन bṛhatsaṁketena
बृहत्संकेताभ्याम् bṛhatsaṁketābhyām
बृहत्संकेतैः bṛhatsaṁketaiḥ
Dative बृहत्संकेताय bṛhatsaṁketāya
बृहत्संकेताभ्याम् bṛhatsaṁketābhyām
बृहत्संकेतेभ्यः bṛhatsaṁketebhyaḥ
Ablative बृहत्संकेतात् bṛhatsaṁketāt
बृहत्संकेताभ्याम् bṛhatsaṁketābhyām
बृहत्संकेतेभ्यः bṛhatsaṁketebhyaḥ
Genitive बृहत्संकेतस्य bṛhatsaṁketasya
बृहत्संकेतयोः bṛhatsaṁketayoḥ
बृहत्संकेतानाम् bṛhatsaṁketānām
Locative बृहत्संकेते bṛhatsaṁkete
बृहत्संकेतयोः bṛhatsaṁketayoḥ
बृहत्संकेतेषु bṛhatsaṁketeṣu