| Singular | Dual | Plural |
Nominative |
बृहत्सहायः
bṛhatsahāyaḥ
|
बृहत्सहायौ
bṛhatsahāyau
|
बृहत्सहायाः
bṛhatsahāyāḥ
|
Vocative |
बृहत्सहाय
bṛhatsahāya
|
बृहत्सहायौ
bṛhatsahāyau
|
बृहत्सहायाः
bṛhatsahāyāḥ
|
Accusative |
बृहत्सहायम्
bṛhatsahāyam
|
बृहत्सहायौ
bṛhatsahāyau
|
बृहत्सहायान्
bṛhatsahāyān
|
Instrumental |
बृहत्सहायेन
bṛhatsahāyena
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायैः
bṛhatsahāyaiḥ
|
Dative |
बृहत्सहायाय
bṛhatsahāyāya
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायेभ्यः
bṛhatsahāyebhyaḥ
|
Ablative |
बृहत्सहायात्
bṛhatsahāyāt
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायेभ्यः
bṛhatsahāyebhyaḥ
|
Genitive |
बृहत्सहायस्य
bṛhatsahāyasya
|
बृहत्सहाययोः
bṛhatsahāyayoḥ
|
बृहत्सहायानाम्
bṛhatsahāyānām
|
Locative |
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहाययोः
bṛhatsahāyayoḥ
|
बृहत्सहायेषु
bṛhatsahāyeṣu
|