Sanskrit tools

Sanskrit declension


Declension of बृहत्सहाय bṛhatsahāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्सहायः bṛhatsahāyaḥ
बृहत्सहायौ bṛhatsahāyau
बृहत्सहायाः bṛhatsahāyāḥ
Vocative बृहत्सहाय bṛhatsahāya
बृहत्सहायौ bṛhatsahāyau
बृहत्सहायाः bṛhatsahāyāḥ
Accusative बृहत्सहायम् bṛhatsahāyam
बृहत्सहायौ bṛhatsahāyau
बृहत्सहायान् bṛhatsahāyān
Instrumental बृहत्सहायेन bṛhatsahāyena
बृहत्सहायाभ्याम् bṛhatsahāyābhyām
बृहत्सहायैः bṛhatsahāyaiḥ
Dative बृहत्सहायाय bṛhatsahāyāya
बृहत्सहायाभ्याम् bṛhatsahāyābhyām
बृहत्सहायेभ्यः bṛhatsahāyebhyaḥ
Ablative बृहत्सहायात् bṛhatsahāyāt
बृहत्सहायाभ्याम् bṛhatsahāyābhyām
बृहत्सहायेभ्यः bṛhatsahāyebhyaḥ
Genitive बृहत्सहायस्य bṛhatsahāyasya
बृहत्सहाययोः bṛhatsahāyayoḥ
बृहत्सहायानाम् bṛhatsahāyānām
Locative बृहत्सहाये bṛhatsahāye
बृहत्सहाययोः bṛhatsahāyayoḥ
बृहत्सहायेषु bṛhatsahāyeṣu