Singular | Dual | Plural | |
Nominative |
बृहत्सामा
bṛhatsāmā |
बृहत्सामानौ
bṛhatsāmānau |
बृहत्सामानः
bṛhatsāmānaḥ |
Vocative |
बृहत्सामन्
bṛhatsāman |
बृहत्सामानौ
bṛhatsāmānau |
बृहत्सामानः
bṛhatsāmānaḥ |
Accusative |
बृहत्सामानम्
bṛhatsāmānam |
बृहत्सामानौ
bṛhatsāmānau |
बृहत्साम्नः
bṛhatsāmnaḥ |
Instrumental |
बृहत्साम्ना
bṛhatsāmnā |
बृहत्सामभ्याम्
bṛhatsāmabhyām |
बृहत्सामभिः
bṛhatsāmabhiḥ |
Dative |
बृहत्साम्ने
bṛhatsāmne |
बृहत्सामभ्याम्
bṛhatsāmabhyām |
बृहत्सामभ्यः
bṛhatsāmabhyaḥ |
Ablative |
बृहत्साम्नः
bṛhatsāmnaḥ |
बृहत्सामभ्याम्
bṛhatsāmabhyām |
बृहत्सामभ्यः
bṛhatsāmabhyaḥ |
Genitive |
बृहत्साम्नः
bṛhatsāmnaḥ |
बृहत्साम्नोः
bṛhatsāmnoḥ |
बृहत्साम्नाम्
bṛhatsāmnām |
Locative |
बृहत्साम्नि
bṛhatsāmni बृहत्सामनि bṛhatsāmani |
बृहत्साम्नोः
bṛhatsāmnoḥ |
बृहत्सामसु
bṛhatsāmasu |