Sanskrit tools

Sanskrit declension


Declension of बृहत्सामन् bṛhatsāman, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative बृहत्सामा bṛhatsāmā
बृहत्सामानौ bṛhatsāmānau
बृहत्सामानः bṛhatsāmānaḥ
Vocative बृहत्सामन् bṛhatsāman
बृहत्सामानौ bṛhatsāmānau
बृहत्सामानः bṛhatsāmānaḥ
Accusative बृहत्सामानम् bṛhatsāmānam
बृहत्सामानौ bṛhatsāmānau
बृहत्साम्नः bṛhatsāmnaḥ
Instrumental बृहत्साम्ना bṛhatsāmnā
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभिः bṛhatsāmabhiḥ
Dative बृहत्साम्ने bṛhatsāmne
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभ्यः bṛhatsāmabhyaḥ
Ablative बृहत्साम्नः bṛhatsāmnaḥ
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभ्यः bṛhatsāmabhyaḥ
Genitive बृहत्साम्नः bṛhatsāmnaḥ
बृहत्साम्नोः bṛhatsāmnoḥ
बृहत्साम्नाम् bṛhatsāmnām
Locative बृहत्साम्नि bṛhatsāmni
बृहत्सामनि bṛhatsāmani
बृहत्साम्नोः bṛhatsāmnoḥ
बृहत्सामसु bṛhatsāmasu