| Singular | Dual | Plural |
Nominative |
बृहत्सेनः
bṛhatsenaḥ
|
बृहत्सेनौ
bṛhatsenau
|
बृहत्सेनाः
bṛhatsenāḥ
|
Vocative |
बृहत्सेन
bṛhatsena
|
बृहत्सेनौ
bṛhatsenau
|
बृहत्सेनाः
bṛhatsenāḥ
|
Accusative |
बृहत्सेनम्
bṛhatsenam
|
बृहत्सेनौ
bṛhatsenau
|
बृहत्सेनान्
bṛhatsenān
|
Instrumental |
बृहत्सेनेन
bṛhatsenena
|
बृहत्सेनाभ्याम्
bṛhatsenābhyām
|
बृहत्सेनैः
bṛhatsenaiḥ
|
Dative |
बृहत्सेनाय
bṛhatsenāya
|
बृहत्सेनाभ्याम्
bṛhatsenābhyām
|
बृहत्सेनेभ्यः
bṛhatsenebhyaḥ
|
Ablative |
बृहत्सेनात्
bṛhatsenāt
|
बृहत्सेनाभ्याम्
bṛhatsenābhyām
|
बृहत्सेनेभ्यः
bṛhatsenebhyaḥ
|
Genitive |
बृहत्सेनस्य
bṛhatsenasya
|
बृहत्सेनयोः
bṛhatsenayoḥ
|
बृहत्सेनानाम्
bṛhatsenānām
|
Locative |
बृहत्सेने
bṛhatsene
|
बृहत्सेनयोः
bṛhatsenayoḥ
|
बृहत्सेनेषु
bṛhatseneṣu
|