Sanskrit tools

Sanskrit declension


Declension of बृहत्सेन bṛhatsena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्सेनः bṛhatsenaḥ
बृहत्सेनौ bṛhatsenau
बृहत्सेनाः bṛhatsenāḥ
Vocative बृहत्सेन bṛhatsena
बृहत्सेनौ bṛhatsenau
बृहत्सेनाः bṛhatsenāḥ
Accusative बृहत्सेनम् bṛhatsenam
बृहत्सेनौ bṛhatsenau
बृहत्सेनान् bṛhatsenān
Instrumental बृहत्सेनेन bṛhatsenena
बृहत्सेनाभ्याम् bṛhatsenābhyām
बृहत्सेनैः bṛhatsenaiḥ
Dative बृहत्सेनाय bṛhatsenāya
बृहत्सेनाभ्याम् bṛhatsenābhyām
बृहत्सेनेभ्यः bṛhatsenebhyaḥ
Ablative बृहत्सेनात् bṛhatsenāt
बृहत्सेनाभ्याम् bṛhatsenābhyām
बृहत्सेनेभ्यः bṛhatsenebhyaḥ
Genitive बृहत्सेनस्य bṛhatsenasya
बृहत्सेनयोः bṛhatsenayoḥ
बृहत्सेनानाम् bṛhatsenānām
Locative बृहत्सेने bṛhatsene
बृहत्सेनयोः bṛhatsenayoḥ
बृहत्सेनेषु bṛhatseneṣu