| Singular | Dual | Plural |
Nominative |
बृहत्स्फिक्
bṛhatsphik
|
बृहत्स्फिजौ
bṛhatsphijau
|
बृहत्स्फिजः
bṛhatsphijaḥ
|
Vocative |
बृहत्स्फिक्
bṛhatsphik
|
बृहत्स्फिजौ
bṛhatsphijau
|
बृहत्स्फिजः
bṛhatsphijaḥ
|
Accusative |
बृहत्स्फिजम्
bṛhatsphijam
|
बृहत्स्फिजौ
bṛhatsphijau
|
बृहत्स्फिजः
bṛhatsphijaḥ
|
Instrumental |
बृहत्स्फिजा
bṛhatsphijā
|
बृहत्स्फिग्भ्याम्
bṛhatsphigbhyām
|
बृहत्स्फिग्भिः
bṛhatsphigbhiḥ
|
Dative |
बृहत्स्फिजे
bṛhatsphije
|
बृहत्स्फिग्भ्याम्
bṛhatsphigbhyām
|
बृहत्स्फिग्भ्यः
bṛhatsphigbhyaḥ
|
Ablative |
बृहत्स्फिजः
bṛhatsphijaḥ
|
बृहत्स्फिग्भ्याम्
bṛhatsphigbhyām
|
बृहत्स्फिग्भ्यः
bṛhatsphigbhyaḥ
|
Genitive |
बृहत्स्फिजः
bṛhatsphijaḥ
|
बृहत्स्फिजोः
bṛhatsphijoḥ
|
बृहत्स्फिजाम्
bṛhatsphijām
|
Locative |
बृहत्स्फिजि
bṛhatsphiji
|
बृहत्स्फिजोः
bṛhatsphijoḥ
|
बृहत्स्फिक्षु
bṛhatsphikṣu
|