Sanskrit tools

Sanskrit declension


Declension of बृहत्स्फिज् bṛhatsphij, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative बृहत्स्फिक् bṛhatsphik
बृहत्स्फिजौ bṛhatsphijau
बृहत्स्फिजः bṛhatsphijaḥ
Vocative बृहत्स्फिक् bṛhatsphik
बृहत्स्फिजौ bṛhatsphijau
बृहत्स्फिजः bṛhatsphijaḥ
Accusative बृहत्स्फिजम् bṛhatsphijam
बृहत्स्फिजौ bṛhatsphijau
बृहत्स्फिजः bṛhatsphijaḥ
Instrumental बृहत्स्फिजा bṛhatsphijā
बृहत्स्फिग्भ्याम् bṛhatsphigbhyām
बृहत्स्फिग्भिः bṛhatsphigbhiḥ
Dative बृहत्स्फिजे bṛhatsphije
बृहत्स्फिग्भ्याम् bṛhatsphigbhyām
बृहत्स्फिग्भ्यः bṛhatsphigbhyaḥ
Ablative बृहत्स्फिजः bṛhatsphijaḥ
बृहत्स्फिग्भ्याम् bṛhatsphigbhyām
बृहत्स्फिग्भ्यः bṛhatsphigbhyaḥ
Genitive बृहत्स्फिजः bṛhatsphijaḥ
बृहत्स्फिजोः bṛhatsphijoḥ
बृहत्स्फिजाम् bṛhatsphijām
Locative बृहत्स्फिजि bṛhatsphiji
बृहत्स्फिजोः bṛhatsphijoḥ
बृहत्स्फिक्षु bṛhatsphikṣu