Singular | Dual | Plural | |
Nominative |
बृहतः
bṛhataḥ |
बृहतौ
bṛhatau |
बृहताः
bṛhatāḥ |
Vocative |
बृहत
bṛhata |
बृहतौ
bṛhatau |
बृहताः
bṛhatāḥ |
Accusative |
बृहतम्
bṛhatam |
बृहतौ
bṛhatau |
बृहतान्
bṛhatān |
Instrumental |
बृहतेन
bṛhatena |
बृहताभ्याम्
bṛhatābhyām |
बृहतैः
bṛhataiḥ |
Dative |
बृहताय
bṛhatāya |
बृहताभ्याम्
bṛhatābhyām |
बृहतेभ्यः
bṛhatebhyaḥ |
Ablative |
बृहतात्
bṛhatāt |
बृहताभ्याम्
bṛhatābhyām |
बृहतेभ्यः
bṛhatebhyaḥ |
Genitive |
बृहतस्य
bṛhatasya |
बृहतयोः
bṛhatayoḥ |
बृहतानाम्
bṛhatānām |
Locative |
बृहते
bṛhate |
बृहतयोः
bṛhatayoḥ |
बृहतेषु
bṛhateṣu |