Sanskrit tools

Sanskrit declension


Declension of बृहत bṛhata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहतः bṛhataḥ
बृहतौ bṛhatau
बृहताः bṛhatāḥ
Vocative बृहत bṛhata
बृहतौ bṛhatau
बृहताः bṛhatāḥ
Accusative बृहतम् bṛhatam
बृहतौ bṛhatau
बृहतान् bṛhatān
Instrumental बृहतेन bṛhatena
बृहताभ्याम् bṛhatābhyām
बृहतैः bṛhataiḥ
Dative बृहताय bṛhatāya
बृहताभ्याम् bṛhatābhyām
बृहतेभ्यः bṛhatebhyaḥ
Ablative बृहतात् bṛhatāt
बृहताभ्याम् bṛhatābhyām
बृहतेभ्यः bṛhatebhyaḥ
Genitive बृहतस्य bṛhatasya
बृहतयोः bṛhatayoḥ
बृहतानाम् bṛhatānām
Locative बृहते bṛhate
बृहतयोः bṛhatayoḥ
बृहतेषु bṛhateṣu