| Singular | Dual | Plural |
Nominative |
बृहतीशस्त्रम्
bṛhatīśastram
|
बृहतीशस्त्रे
bṛhatīśastre
|
बृहतीशस्त्राणि
bṛhatīśastrāṇi
|
Vocative |
बृहतीशस्त्र
bṛhatīśastra
|
बृहतीशस्त्रे
bṛhatīśastre
|
बृहतीशस्त्राणि
bṛhatīśastrāṇi
|
Accusative |
बृहतीशस्त्रम्
bṛhatīśastram
|
बृहतीशस्त्रे
bṛhatīśastre
|
बृहतीशस्त्राणि
bṛhatīśastrāṇi
|
Instrumental |
बृहतीशस्त्रेण
bṛhatīśastreṇa
|
बृहतीशस्त्राभ्याम्
bṛhatīśastrābhyām
|
बृहतीशस्त्रैः
bṛhatīśastraiḥ
|
Dative |
बृहतीशस्त्राय
bṛhatīśastrāya
|
बृहतीशस्त्राभ्याम्
bṛhatīśastrābhyām
|
बृहतीशस्त्रेभ्यः
bṛhatīśastrebhyaḥ
|
Ablative |
बृहतीशस्त्रात्
bṛhatīśastrāt
|
बृहतीशस्त्राभ्याम्
bṛhatīśastrābhyām
|
बृहतीशस्त्रेभ्यः
bṛhatīśastrebhyaḥ
|
Genitive |
बृहतीशस्त्रस्य
bṛhatīśastrasya
|
बृहतीशस्त्रयोः
bṛhatīśastrayoḥ
|
बृहतीशस्त्राणाम्
bṛhatīśastrāṇām
|
Locative |
बृहतीशस्त्रे
bṛhatīśastre
|
बृहतीशस्त्रयोः
bṛhatīśastrayoḥ
|
बृहतीशस्त्रेषु
bṛhatīśastreṣu
|