Sanskrit tools

Sanskrit declension


Declension of बृहतीक bṛhatīka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहतीकम् bṛhatīkam
बृहतीके bṛhatīke
बृहतीकानि bṛhatīkāni
Vocative बृहतीक bṛhatīka
बृहतीके bṛhatīke
बृहतीकानि bṛhatīkāni
Accusative बृहतीकम् bṛhatīkam
बृहतीके bṛhatīke
बृहतीकानि bṛhatīkāni
Instrumental बृहतीकेन bṛhatīkena
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकैः bṛhatīkaiḥ
Dative बृहतीकाय bṛhatīkāya
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकेभ्यः bṛhatīkebhyaḥ
Ablative बृहतीकात् bṛhatīkāt
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकेभ्यः bṛhatīkebhyaḥ
Genitive बृहतीकस्य bṛhatīkasya
बृहतीकयोः bṛhatīkayoḥ
बृहतीकानाम् bṛhatīkānām
Locative बृहतीके bṛhatīke
बृहतीकयोः bṛhatīkayoḥ
बृहतीकेषु bṛhatīkeṣu