Sanskrit tools

Sanskrit declension


Declension of बृहत्का bṛhatkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्का bṛhatkā
बृहत्के bṛhatke
बृहत्काः bṛhatkāḥ
Vocative बृहत्के bṛhatke
बृहत्के bṛhatke
बृहत्काः bṛhatkāḥ
Accusative बृहत्काम् bṛhatkām
बृहत्के bṛhatke
बृहत्काः bṛhatkāḥ
Instrumental बृहत्कया bṛhatkayā
बृहत्काभ्याम् bṛhatkābhyām
बृहत्काभिः bṛhatkābhiḥ
Dative बृहत्कायै bṛhatkāyai
बृहत्काभ्याम् bṛhatkābhyām
बृहत्काभ्यः bṛhatkābhyaḥ
Ablative बृहत्कायाः bṛhatkāyāḥ
बृहत्काभ्याम् bṛhatkābhyām
बृहत्काभ्यः bṛhatkābhyaḥ
Genitive बृहत्कायाः bṛhatkāyāḥ
बृहत्कयोः bṛhatkayoḥ
बृहत्कानाम् bṛhatkānām
Locative बृहत्कायाम् bṛhatkāyām
बृहत्कयोः bṛhatkayoḥ
बृहत्कासु bṛhatkāsu