Sanskrit tools

Sanskrit declension


Declension of बृहत्क bṛhatka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कम् bṛhatkam
बृहत्के bṛhatke
बृहत्कानि bṛhatkāni
Vocative बृहत्क bṛhatka
बृहत्के bṛhatke
बृहत्कानि bṛhatkāni
Accusative बृहत्कम् bṛhatkam
बृहत्के bṛhatke
बृहत्कानि bṛhatkāni
Instrumental बृहत्केन bṛhatkena
बृहत्काभ्याम् bṛhatkābhyām
बृहत्कैः bṛhatkaiḥ
Dative बृहत्काय bṛhatkāya
बृहत्काभ्याम् bṛhatkābhyām
बृहत्केभ्यः bṛhatkebhyaḥ
Ablative बृहत्कात् bṛhatkāt
बृहत्काभ्याम् bṛhatkābhyām
बृहत्केभ्यः bṛhatkebhyaḥ
Genitive बृहत्कस्य bṛhatkasya
बृहत्कयोः bṛhatkayoḥ
बृहत्कानाम् bṛhatkānām
Locative बृहत्के bṛhatke
बृहत्कयोः bṛhatkayoḥ
बृहत्केषु bṛhatkeṣu