Sanskrit tools

Sanskrit declension


Declension of बृहदङ्गा bṛhadaṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदङ्गा bṛhadaṅgā
बृहदङ्गे bṛhadaṅge
बृहदङ्गाः bṛhadaṅgāḥ
Vocative बृहदङ्गे bṛhadaṅge
बृहदङ्गे bṛhadaṅge
बृहदङ्गाः bṛhadaṅgāḥ
Accusative बृहदङ्गाम् bṛhadaṅgām
बृहदङ्गे bṛhadaṅge
बृहदङ्गाः bṛhadaṅgāḥ
Instrumental बृहदङ्गया bṛhadaṅgayā
बृहदङ्गाभ्याम् bṛhadaṅgābhyām
बृहदङ्गाभिः bṛhadaṅgābhiḥ
Dative बृहदङ्गायै bṛhadaṅgāyai
बृहदङ्गाभ्याम् bṛhadaṅgābhyām
बृहदङ्गाभ्यः bṛhadaṅgābhyaḥ
Ablative बृहदङ्गायाः bṛhadaṅgāyāḥ
बृहदङ्गाभ्याम् bṛhadaṅgābhyām
बृहदङ्गाभ्यः bṛhadaṅgābhyaḥ
Genitive बृहदङ्गायाः bṛhadaṅgāyāḥ
बृहदङ्गयोः bṛhadaṅgayoḥ
बृहदङ्गानाम् bṛhadaṅgānām
Locative बृहदङ्गायाम् bṛhadaṅgāyām
बृहदङ्गयोः bṛhadaṅgayoḥ
बृहदङ्गासु bṛhadaṅgāsu