Sanskrit tools

Sanskrit declension


Declension of बृहदङ्गिरस् bṛhadaṅgiras, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative बृहदङ्गिराः bṛhadaṅgirāḥ
बृहदङ्गिरसौ bṛhadaṅgirasau
बृहदङ्गिरसः bṛhadaṅgirasaḥ
Vocative बृहदङ्गिरः bṛhadaṅgiraḥ
बृहदङ्गिरसौ bṛhadaṅgirasau
बृहदङ्गिरसः bṛhadaṅgirasaḥ
Accusative बृहदङ्गिरसम् bṛhadaṅgirasam
बृहदङ्गिरसौ bṛhadaṅgirasau
बृहदङ्गिरसः bṛhadaṅgirasaḥ
Instrumental बृहदङ्गिरसा bṛhadaṅgirasā
बृहदङ्गिरोभ्याम् bṛhadaṅgirobhyām
बृहदङ्गिरोभिः bṛhadaṅgirobhiḥ
Dative बृहदङ्गिरसे bṛhadaṅgirase
बृहदङ्गिरोभ्याम् bṛhadaṅgirobhyām
बृहदङ्गिरोभ्यः bṛhadaṅgirobhyaḥ
Ablative बृहदङ्गिरसः bṛhadaṅgirasaḥ
बृहदङ्गिरोभ्याम् bṛhadaṅgirobhyām
बृहदङ्गिरोभ्यः bṛhadaṅgirobhyaḥ
Genitive बृहदङ्गिरसः bṛhadaṅgirasaḥ
बृहदङ्गिरसोः bṛhadaṅgirasoḥ
बृहदङ्गिरसाम् bṛhadaṅgirasām
Locative बृहदङ्गिरसि bṛhadaṅgirasi
बृहदङ्गिरसोः bṛhadaṅgirasoḥ
बृहदङ्गिरःसु bṛhadaṅgiraḥsu
बृहदङ्गिरस्सु bṛhadaṅgirassu