Sanskrit tools

Sanskrit declension


Declension of बृहदनीक bṛhadanīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदनीकः bṛhadanīkaḥ
बृहदनीकौ bṛhadanīkau
बृहदनीकाः bṛhadanīkāḥ
Vocative बृहदनीक bṛhadanīka
बृहदनीकौ bṛhadanīkau
बृहदनीकाः bṛhadanīkāḥ
Accusative बृहदनीकम् bṛhadanīkam
बृहदनीकौ bṛhadanīkau
बृहदनीकान् bṛhadanīkān
Instrumental बृहदनीकेन bṛhadanīkena
बृहदनीकाभ्याम् bṛhadanīkābhyām
बृहदनीकैः bṛhadanīkaiḥ
Dative बृहदनीकाय bṛhadanīkāya
बृहदनीकाभ्याम् bṛhadanīkābhyām
बृहदनीकेभ्यः bṛhadanīkebhyaḥ
Ablative बृहदनीकात् bṛhadanīkāt
बृहदनीकाभ्याम् bṛhadanīkābhyām
बृहदनीकेभ्यः bṛhadanīkebhyaḥ
Genitive बृहदनीकस्य bṛhadanīkasya
बृहदनीकयोः bṛhadanīkayoḥ
बृहदनीकानाम् bṛhadanīkānām
Locative बृहदनीके bṛhadanīke
बृहदनीकयोः bṛhadanīkayoḥ
बृहदनीकेषु bṛhadanīkeṣu