| Singular | Dual | Plural |
Nominative |
बृहदनीकम्
bṛhadanīkam
|
बृहदनीके
bṛhadanīke
|
बृहदनीकानि
bṛhadanīkāni
|
Vocative |
बृहदनीक
bṛhadanīka
|
बृहदनीके
bṛhadanīke
|
बृहदनीकानि
bṛhadanīkāni
|
Accusative |
बृहदनीकम्
bṛhadanīkam
|
बृहदनीके
bṛhadanīke
|
बृहदनीकानि
bṛhadanīkāni
|
Instrumental |
बृहदनीकेन
bṛhadanīkena
|
बृहदनीकाभ्याम्
bṛhadanīkābhyām
|
बृहदनीकैः
bṛhadanīkaiḥ
|
Dative |
बृहदनीकाय
bṛhadanīkāya
|
बृहदनीकाभ्याम्
bṛhadanīkābhyām
|
बृहदनीकेभ्यः
bṛhadanīkebhyaḥ
|
Ablative |
बृहदनीकात्
bṛhadanīkāt
|
बृहदनीकाभ्याम्
bṛhadanīkābhyām
|
बृहदनीकेभ्यः
bṛhadanīkebhyaḥ
|
Genitive |
बृहदनीकस्य
bṛhadanīkasya
|
बृहदनीकयोः
bṛhadanīkayoḥ
|
बृहदनीकानाम्
bṛhadanīkānām
|
Locative |
बृहदनीके
bṛhadanīke
|
बृहदनीकयोः
bṛhadanīkayoḥ
|
बृहदनीकेषु
bṛhadanīkeṣu
|