Sanskrit tools

Sanskrit declension


Declension of बृहदभिधानचिन्तामणि bṛhadabhidhānacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदभिधानचिन्तामणिः bṛhadabhidhānacintāmaṇiḥ
बृहदभिधानचिन्तामणी bṛhadabhidhānacintāmaṇī
बृहदभिधानचिन्तामणयः bṛhadabhidhānacintāmaṇayaḥ
Vocative बृहदभिधानचिन्तामणे bṛhadabhidhānacintāmaṇe
बृहदभिधानचिन्तामणी bṛhadabhidhānacintāmaṇī
बृहदभिधानचिन्तामणयः bṛhadabhidhānacintāmaṇayaḥ
Accusative बृहदभिधानचिन्तामणिम् bṛhadabhidhānacintāmaṇim
बृहदभिधानचिन्तामणी bṛhadabhidhānacintāmaṇī
बृहदभिधानचिन्तामणीन् bṛhadabhidhānacintāmaṇīn
Instrumental बृहदभिधानचिन्तामणिना bṛhadabhidhānacintāmaṇinā
बृहदभिधानचिन्तामणिभ्याम् bṛhadabhidhānacintāmaṇibhyām
बृहदभिधानचिन्तामणिभिः bṛhadabhidhānacintāmaṇibhiḥ
Dative बृहदभिधानचिन्तामणये bṛhadabhidhānacintāmaṇaye
बृहदभिधानचिन्तामणिभ्याम् bṛhadabhidhānacintāmaṇibhyām
बृहदभिधानचिन्तामणिभ्यः bṛhadabhidhānacintāmaṇibhyaḥ
Ablative बृहदभिधानचिन्तामणेः bṛhadabhidhānacintāmaṇeḥ
बृहदभिधानचिन्तामणिभ्याम् bṛhadabhidhānacintāmaṇibhyām
बृहदभिधानचिन्तामणिभ्यः bṛhadabhidhānacintāmaṇibhyaḥ
Genitive बृहदभिधानचिन्तामणेः bṛhadabhidhānacintāmaṇeḥ
बृहदभिधानचिन्तामण्योः bṛhadabhidhānacintāmaṇyoḥ
बृहदभिधानचिन्तामणीनाम् bṛhadabhidhānacintāmaṇīnām
Locative बृहदभिधानचिन्तामणौ bṛhadabhidhānacintāmaṇau
बृहदभिधानचिन्तामण्योः bṛhadabhidhānacintāmaṇyoḥ
बृहदभिधानचिन्तामणिषु bṛhadabhidhānacintāmaṇiṣu