| Singular | Dual | Plural |
Nominative |
बृहदभिधानचिन्तामणिः
bṛhadabhidhānacintāmaṇiḥ
|
बृहदभिधानचिन्तामणी
bṛhadabhidhānacintāmaṇī
|
बृहदभिधानचिन्तामणयः
bṛhadabhidhānacintāmaṇayaḥ
|
Vocative |
बृहदभिधानचिन्तामणे
bṛhadabhidhānacintāmaṇe
|
बृहदभिधानचिन्तामणी
bṛhadabhidhānacintāmaṇī
|
बृहदभिधानचिन्तामणयः
bṛhadabhidhānacintāmaṇayaḥ
|
Accusative |
बृहदभिधानचिन्तामणिम्
bṛhadabhidhānacintāmaṇim
|
बृहदभिधानचिन्तामणी
bṛhadabhidhānacintāmaṇī
|
बृहदभिधानचिन्तामणीन्
bṛhadabhidhānacintāmaṇīn
|
Instrumental |
बृहदभिधानचिन्तामणिना
bṛhadabhidhānacintāmaṇinā
|
बृहदभिधानचिन्तामणिभ्याम्
bṛhadabhidhānacintāmaṇibhyām
|
बृहदभिधानचिन्तामणिभिः
bṛhadabhidhānacintāmaṇibhiḥ
|
Dative |
बृहदभिधानचिन्तामणये
bṛhadabhidhānacintāmaṇaye
|
बृहदभिधानचिन्तामणिभ्याम्
bṛhadabhidhānacintāmaṇibhyām
|
बृहदभिधानचिन्तामणिभ्यः
bṛhadabhidhānacintāmaṇibhyaḥ
|
Ablative |
बृहदभिधानचिन्तामणेः
bṛhadabhidhānacintāmaṇeḥ
|
बृहदभिधानचिन्तामणिभ्याम्
bṛhadabhidhānacintāmaṇibhyām
|
बृहदभिधानचिन्तामणिभ्यः
bṛhadabhidhānacintāmaṇibhyaḥ
|
Genitive |
बृहदभिधानचिन्तामणेः
bṛhadabhidhānacintāmaṇeḥ
|
बृहदभिधानचिन्तामण्योः
bṛhadabhidhānacintāmaṇyoḥ
|
बृहदभिधानचिन्तामणीनाम्
bṛhadabhidhānacintāmaṇīnām
|
Locative |
बृहदभिधानचिन्तामणौ
bṛhadabhidhānacintāmaṇau
|
बृहदभिधानचिन्तामण्योः
bṛhadabhidhānacintāmaṇyoḥ
|
बृहदभिधानचिन्तामणिषु
bṛhadabhidhānacintāmaṇiṣu
|