| Singular | Dual | Plural |
Nominative |
बृहदमरः
bṛhadamaraḥ
|
बृहदमरौ
bṛhadamarau
|
बृहदमराः
bṛhadamarāḥ
|
Vocative |
बृहदमर
bṛhadamara
|
बृहदमरौ
bṛhadamarau
|
बृहदमराः
bṛhadamarāḥ
|
Accusative |
बृहदमरम्
bṛhadamaram
|
बृहदमरौ
bṛhadamarau
|
बृहदमरान्
bṛhadamarān
|
Instrumental |
बृहदमरेण
bṛhadamareṇa
|
बृहदमराभ्याम्
bṛhadamarābhyām
|
बृहदमरैः
bṛhadamaraiḥ
|
Dative |
बृहदमराय
bṛhadamarāya
|
बृहदमराभ्याम्
bṛhadamarābhyām
|
बृहदमरेभ्यः
bṛhadamarebhyaḥ
|
Ablative |
बृहदमरात्
bṛhadamarāt
|
बृहदमराभ्याम्
bṛhadamarābhyām
|
बृहदमरेभ्यः
bṛhadamarebhyaḥ
|
Genitive |
बृहदमरस्य
bṛhadamarasya
|
बृहदमरयोः
bṛhadamarayoḥ
|
बृहदमराणाम्
bṛhadamarāṇām
|
Locative |
बृहदमरे
bṛhadamare
|
बृहदमरयोः
bṛhadamarayoḥ
|
बृहदमरेषु
bṛhadamareṣu
|