| Singular | Dual | Plural |
Nominative |
बृहदमरकोशः
bṛhadamarakośaḥ
|
बृहदमरकोशौ
bṛhadamarakośau
|
बृहदमरकोशाः
bṛhadamarakośāḥ
|
Vocative |
बृहदमरकोश
bṛhadamarakośa
|
बृहदमरकोशौ
bṛhadamarakośau
|
बृहदमरकोशाः
bṛhadamarakośāḥ
|
Accusative |
बृहदमरकोशम्
bṛhadamarakośam
|
बृहदमरकोशौ
bṛhadamarakośau
|
बृहदमरकोशान्
bṛhadamarakośān
|
Instrumental |
बृहदमरकोशेन
bṛhadamarakośena
|
बृहदमरकोशाभ्याम्
bṛhadamarakośābhyām
|
बृहदमरकोशैः
bṛhadamarakośaiḥ
|
Dative |
बृहदमरकोशाय
bṛhadamarakośāya
|
बृहदमरकोशाभ्याम्
bṛhadamarakośābhyām
|
बृहदमरकोशेभ्यः
bṛhadamarakośebhyaḥ
|
Ablative |
बृहदमरकोशात्
bṛhadamarakośāt
|
बृहदमरकोशाभ्याम्
bṛhadamarakośābhyām
|
बृहदमरकोशेभ्यः
bṛhadamarakośebhyaḥ
|
Genitive |
बृहदमरकोशस्य
bṛhadamarakośasya
|
बृहदमरकोशयोः
bṛhadamarakośayoḥ
|
बृहदमरकोशानाम्
bṛhadamarakośānām
|
Locative |
बृहदमरकोशे
bṛhadamarakośe
|
बृहदमरकोशयोः
bṛhadamarakośayoḥ
|
बृहदमरकोशेषु
bṛhadamarakośeṣu
|