Sanskrit tools

Sanskrit declension


Declension of बृहदम्बालिका bṛhadambālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदम्बालिका bṛhadambālikā
बृहदम्बालिके bṛhadambālike
बृहदम्बालिकाः bṛhadambālikāḥ
Vocative बृहदम्बालिके bṛhadambālike
बृहदम्बालिके bṛhadambālike
बृहदम्बालिकाः bṛhadambālikāḥ
Accusative बृहदम्बालिकाम् bṛhadambālikām
बृहदम्बालिके bṛhadambālike
बृहदम्बालिकाः bṛhadambālikāḥ
Instrumental बृहदम्बालिकया bṛhadambālikayā
बृहदम्बालिकाभ्याम् bṛhadambālikābhyām
बृहदम्बालिकाभिः bṛhadambālikābhiḥ
Dative बृहदम्बालिकायै bṛhadambālikāyai
बृहदम्बालिकाभ्याम् bṛhadambālikābhyām
बृहदम्बालिकाभ्यः bṛhadambālikābhyaḥ
Ablative बृहदम्बालिकायाः bṛhadambālikāyāḥ
बृहदम्बालिकाभ्याम् bṛhadambālikābhyām
बृहदम्बालिकाभ्यः bṛhadambālikābhyaḥ
Genitive बृहदम्बालिकायाः bṛhadambālikāyāḥ
बृहदम्बालिकयोः bṛhadambālikayoḥ
बृहदम्बालिकानाम् bṛhadambālikānām
Locative बृहदम्बालिकायाम् bṛhadambālikāyām
बृहदम्बालिकयोः bṛhadambālikayoḥ
बृहदम्बालिकासु bṛhadambālikāsu