Sanskrit tools

Sanskrit declension


Declension of बृहदम्बाशतक bṛhadambāśataka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदम्बाशतकम् bṛhadambāśatakam
बृहदम्बाशतके bṛhadambāśatake
बृहदम्बाशतकानि bṛhadambāśatakāni
Vocative बृहदम्बाशतक bṛhadambāśataka
बृहदम्बाशतके bṛhadambāśatake
बृहदम्बाशतकानि bṛhadambāśatakāni
Accusative बृहदम्बाशतकम् bṛhadambāśatakam
बृहदम्बाशतके bṛhadambāśatake
बृहदम्बाशतकानि bṛhadambāśatakāni
Instrumental बृहदम्बाशतकेन bṛhadambāśatakena
बृहदम्बाशतकाभ्याम् bṛhadambāśatakābhyām
बृहदम्बाशतकैः bṛhadambāśatakaiḥ
Dative बृहदम्बाशतकाय bṛhadambāśatakāya
बृहदम्बाशतकाभ्याम् bṛhadambāśatakābhyām
बृहदम्बाशतकेभ्यः bṛhadambāśatakebhyaḥ
Ablative बृहदम्बाशतकात् bṛhadambāśatakāt
बृहदम्बाशतकाभ्याम् bṛhadambāśatakābhyām
बृहदम्बाशतकेभ्यः bṛhadambāśatakebhyaḥ
Genitive बृहदम्बाशतकस्य bṛhadambāśatakasya
बृहदम्बाशतकयोः bṛhadambāśatakayoḥ
बृहदम्बाशतकानाम् bṛhadambāśatakānām
Locative बृहदम्बाशतके bṛhadambāśatake
बृहदम्बाशतकयोः bṛhadambāśatakayoḥ
बृहदम्बाशतकेषु bṛhadambāśatakeṣu