Sanskrit tools

Sanskrit declension


Declension of बृहदम्ल bṛhadamla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदम्लः bṛhadamlaḥ
बृहदम्लौ bṛhadamlau
बृहदम्लाः bṛhadamlāḥ
Vocative बृहदम्ल bṛhadamla
बृहदम्लौ bṛhadamlau
बृहदम्लाः bṛhadamlāḥ
Accusative बृहदम्लम् bṛhadamlam
बृहदम्लौ bṛhadamlau
बृहदम्लान् bṛhadamlān
Instrumental बृहदम्लेन bṛhadamlena
बृहदम्लाभ्याम् bṛhadamlābhyām
बृहदम्लैः bṛhadamlaiḥ
Dative बृहदम्लाय bṛhadamlāya
बृहदम्लाभ्याम् bṛhadamlābhyām
बृहदम्लेभ्यः bṛhadamlebhyaḥ
Ablative बृहदम्लात् bṛhadamlāt
बृहदम्लाभ्याम् bṛhadamlābhyām
बृहदम्लेभ्यः bṛhadamlebhyaḥ
Genitive बृहदम्लस्य bṛhadamlasya
बृहदम्लयोः bṛhadamlayoḥ
बृहदम्लानाम् bṛhadamlānām
Locative बृहदम्ले bṛhadamle
बृहदम्लयोः bṛhadamlayoḥ
बृहदम्लेषु bṛhadamleṣu