| Singular | Dual | Plural |
Nominative |
बृहदम्लः
bṛhadamlaḥ
|
बृहदम्लौ
bṛhadamlau
|
बृहदम्लाः
bṛhadamlāḥ
|
Vocative |
बृहदम्ल
bṛhadamla
|
बृहदम्लौ
bṛhadamlau
|
बृहदम्लाः
bṛhadamlāḥ
|
Accusative |
बृहदम्लम्
bṛhadamlam
|
बृहदम्लौ
bṛhadamlau
|
बृहदम्लान्
bṛhadamlān
|
Instrumental |
बृहदम्लेन
bṛhadamlena
|
बृहदम्लाभ्याम्
bṛhadamlābhyām
|
बृहदम्लैः
bṛhadamlaiḥ
|
Dative |
बृहदम्लाय
bṛhadamlāya
|
बृहदम्लाभ्याम्
bṛhadamlābhyām
|
बृहदम्लेभ्यः
bṛhadamlebhyaḥ
|
Ablative |
बृहदम्लात्
bṛhadamlāt
|
बृहदम्लाभ्याम्
bṛhadamlābhyām
|
बृहदम्लेभ्यः
bṛhadamlebhyaḥ
|
Genitive |
बृहदम्लस्य
bṛhadamlasya
|
बृहदम्लयोः
bṛhadamlayoḥ
|
बृहदम्लानाम्
bṛhadamlānām
|
Locative |
बृहदम्ले
bṛhadamle
|
बृहदम्लयोः
bṛhadamlayoḥ
|
बृहदम्लेषु
bṛhadamleṣu
|