Sanskrit tools

Sanskrit declension


Declension of बृहदर्क bṛhadarka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदर्कः bṛhadarkaḥ
बृहदर्कौ bṛhadarkau
बृहदर्काः bṛhadarkāḥ
Vocative बृहदर्क bṛhadarka
बृहदर्कौ bṛhadarkau
बृहदर्काः bṛhadarkāḥ
Accusative बृहदर्कम् bṛhadarkam
बृहदर्कौ bṛhadarkau
बृहदर्कान् bṛhadarkān
Instrumental बृहदर्केण bṛhadarkeṇa
बृहदर्काभ्याम् bṛhadarkābhyām
बृहदर्कैः bṛhadarkaiḥ
Dative बृहदर्काय bṛhadarkāya
बृहदर्काभ्याम् bṛhadarkābhyām
बृहदर्केभ्यः bṛhadarkebhyaḥ
Ablative बृहदर्कात् bṛhadarkāt
बृहदर्काभ्याम् bṛhadarkābhyām
बृहदर्केभ्यः bṛhadarkebhyaḥ
Genitive बृहदर्कस्य bṛhadarkasya
बृहदर्कयोः bṛhadarkayoḥ
बृहदर्काणाम् bṛhadarkāṇām
Locative बृहदर्के bṛhadarke
बृहदर्कयोः bṛhadarkayoḥ
बृहदर्केषु bṛhadarkeṣu