| Singular | Dual | Plural |
Nominative |
बृहदर्कः
bṛhadarkaḥ
|
बृहदर्कौ
bṛhadarkau
|
बृहदर्काः
bṛhadarkāḥ
|
Vocative |
बृहदर्क
bṛhadarka
|
बृहदर्कौ
bṛhadarkau
|
बृहदर्काः
bṛhadarkāḥ
|
Accusative |
बृहदर्कम्
bṛhadarkam
|
बृहदर्कौ
bṛhadarkau
|
बृहदर्कान्
bṛhadarkān
|
Instrumental |
बृहदर्केण
bṛhadarkeṇa
|
बृहदर्काभ्याम्
bṛhadarkābhyām
|
बृहदर्कैः
bṛhadarkaiḥ
|
Dative |
बृहदर्काय
bṛhadarkāya
|
बृहदर्काभ्याम्
bṛhadarkābhyām
|
बृहदर्केभ्यः
bṛhadarkebhyaḥ
|
Ablative |
बृहदर्कात्
bṛhadarkāt
|
बृहदर्काभ्याम्
bṛhadarkābhyām
|
बृहदर्केभ्यः
bṛhadarkebhyaḥ
|
Genitive |
बृहदर्कस्य
bṛhadarkasya
|
बृहदर्कयोः
bṛhadarkayoḥ
|
बृहदर्काणाम्
bṛhadarkāṇām
|
Locative |
बृहदर्के
bṛhadarke
|
बृहदर्कयोः
bṛhadarkayoḥ
|
बृहदर्केषु
bṛhadarkeṣu
|