| Singular | Dual | Plural |
Nominative |
बृहदर्काः
bṛhadarkāḥ
|
बृहदर्कौ
bṛhadarkau
|
बृहदर्काः
bṛhadarkāḥ
|
Vocative |
बृहदर्काः
bṛhadarkāḥ
|
बृहदर्कौ
bṛhadarkau
|
बृहदर्काः
bṛhadarkāḥ
|
Accusative |
बृहदर्काम्
bṛhadarkām
|
बृहदर्कौ
bṛhadarkau
|
बृहदर्कः
bṛhadarkaḥ
|
Instrumental |
बृहदर्का
bṛhadarkā
|
बृहदर्काभ्याम्
bṛhadarkābhyām
|
बृहदर्काभिः
bṛhadarkābhiḥ
|
Dative |
बृहदर्के
bṛhadarke
|
बृहदर्काभ्याम्
bṛhadarkābhyām
|
बृहदर्काभ्यः
bṛhadarkābhyaḥ
|
Ablative |
बृहदर्कः
bṛhadarkaḥ
|
बृहदर्काभ्याम्
bṛhadarkābhyām
|
बृहदर्काभ्यः
bṛhadarkābhyaḥ
|
Genitive |
बृहदर्कः
bṛhadarkaḥ
|
बृहदर्कोः
bṛhadarkoḥ
|
बृहदर्काम्
bṛhadarkām
|
Locative |
बृहदर्कि
bṛhadarki
|
बृहदर्कोः
bṛhadarkoḥ
|
बृहदर्कासु
bṛhadarkāsu
|