| Singular | Dual | Plural |
Nominative |
बृहदश्वः
bṛhadaśvaḥ
|
बृहदश्वौ
bṛhadaśvau
|
बृहदश्वाः
bṛhadaśvāḥ
|
Vocative |
बृहदश्व
bṛhadaśva
|
बृहदश्वौ
bṛhadaśvau
|
बृहदश्वाः
bṛhadaśvāḥ
|
Accusative |
बृहदश्वम्
bṛhadaśvam
|
बृहदश्वौ
bṛhadaśvau
|
बृहदश्वान्
bṛhadaśvān
|
Instrumental |
बृहदश्वेन
bṛhadaśvena
|
बृहदश्वाभ्याम्
bṛhadaśvābhyām
|
बृहदश्वैः
bṛhadaśvaiḥ
|
Dative |
बृहदश्वाय
bṛhadaśvāya
|
बृहदश्वाभ्याम्
bṛhadaśvābhyām
|
बृहदश्वेभ्यः
bṛhadaśvebhyaḥ
|
Ablative |
बृहदश्वात्
bṛhadaśvāt
|
बृहदश्वाभ्याम्
bṛhadaśvābhyām
|
बृहदश्वेभ्यः
bṛhadaśvebhyaḥ
|
Genitive |
बृहदश्वस्य
bṛhadaśvasya
|
बृहदश्वयोः
bṛhadaśvayoḥ
|
बृहदश्वानाम्
bṛhadaśvānām
|
Locative |
बृहदश्वे
bṛhadaśve
|
बृहदश्वयोः
bṛhadaśvayoḥ
|
बृहदश्वेषु
bṛhadaśveṣu
|