Sanskrit tools

Sanskrit declension


Declension of बृहदश्व bṛhadaśva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदश्वः bṛhadaśvaḥ
बृहदश्वौ bṛhadaśvau
बृहदश्वाः bṛhadaśvāḥ
Vocative बृहदश्व bṛhadaśva
बृहदश्वौ bṛhadaśvau
बृहदश्वाः bṛhadaśvāḥ
Accusative बृहदश्वम् bṛhadaśvam
बृहदश्वौ bṛhadaśvau
बृहदश्वान् bṛhadaśvān
Instrumental बृहदश्वेन bṛhadaśvena
बृहदश्वाभ्याम् bṛhadaśvābhyām
बृहदश्वैः bṛhadaśvaiḥ
Dative बृहदश्वाय bṛhadaśvāya
बृहदश्वाभ्याम् bṛhadaśvābhyām
बृहदश्वेभ्यः bṛhadaśvebhyaḥ
Ablative बृहदश्वात् bṛhadaśvāt
बृहदश्वाभ्याम् bṛhadaśvābhyām
बृहदश्वेभ्यः bṛhadaśvebhyaḥ
Genitive बृहदश्वस्य bṛhadaśvasya
बृहदश्वयोः bṛhadaśvayoḥ
बृहदश्वानाम् bṛhadaśvānām
Locative बृहदश्वे bṛhadaśve
बृहदश्वयोः bṛhadaśvayoḥ
बृहदश्वेषु bṛhadaśveṣu