| Singular | Dual | Plural |
Nominative |
बृहदष्टवर्गः
bṛhadaṣṭavargaḥ
|
बृहदष्टवर्गौ
bṛhadaṣṭavargau
|
बृहदष्टवर्गाः
bṛhadaṣṭavargāḥ
|
Vocative |
बृहदष्टवर्ग
bṛhadaṣṭavarga
|
बृहदष्टवर्गौ
bṛhadaṣṭavargau
|
बृहदष्टवर्गाः
bṛhadaṣṭavargāḥ
|
Accusative |
बृहदष्टवर्गम्
bṛhadaṣṭavargam
|
बृहदष्टवर्गौ
bṛhadaṣṭavargau
|
बृहदष्टवर्गान्
bṛhadaṣṭavargān
|
Instrumental |
बृहदष्टवर्गेण
bṛhadaṣṭavargeṇa
|
बृहदष्टवर्गाभ्याम्
bṛhadaṣṭavargābhyām
|
बृहदष्टवर्गैः
bṛhadaṣṭavargaiḥ
|
Dative |
बृहदष्टवर्गाय
bṛhadaṣṭavargāya
|
बृहदष्टवर्गाभ्याम्
bṛhadaṣṭavargābhyām
|
बृहदष्टवर्गेभ्यः
bṛhadaṣṭavargebhyaḥ
|
Ablative |
बृहदष्टवर्गात्
bṛhadaṣṭavargāt
|
बृहदष्टवर्गाभ्याम्
bṛhadaṣṭavargābhyām
|
बृहदष्टवर्गेभ्यः
bṛhadaṣṭavargebhyaḥ
|
Genitive |
बृहदष्टवर्गस्य
bṛhadaṣṭavargasya
|
बृहदष्टवर्गयोः
bṛhadaṣṭavargayoḥ
|
बृहदष्टवर्गाणाम्
bṛhadaṣṭavargāṇām
|
Locative |
बृहदष्टवर्गे
bṛhadaṣṭavarge
|
बृहदष्टवर्गयोः
bṛhadaṣṭavargayoḥ
|
बृहदष्टवर्गेषु
bṛhadaṣṭavargeṣu
|