Sanskrit tools

Sanskrit declension


Declension of बृहदष्टवर्ग bṛhadaṣṭavarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदष्टवर्गः bṛhadaṣṭavargaḥ
बृहदष्टवर्गौ bṛhadaṣṭavargau
बृहदष्टवर्गाः bṛhadaṣṭavargāḥ
Vocative बृहदष्टवर्ग bṛhadaṣṭavarga
बृहदष्टवर्गौ bṛhadaṣṭavargau
बृहदष्टवर्गाः bṛhadaṣṭavargāḥ
Accusative बृहदष्टवर्गम् bṛhadaṣṭavargam
बृहदष्टवर्गौ bṛhadaṣṭavargau
बृहदष्टवर्गान् bṛhadaṣṭavargān
Instrumental बृहदष्टवर्गेण bṛhadaṣṭavargeṇa
बृहदष्टवर्गाभ्याम् bṛhadaṣṭavargābhyām
बृहदष्टवर्गैः bṛhadaṣṭavargaiḥ
Dative बृहदष्टवर्गाय bṛhadaṣṭavargāya
बृहदष्टवर्गाभ्याम् bṛhadaṣṭavargābhyām
बृहदष्टवर्गेभ्यः bṛhadaṣṭavargebhyaḥ
Ablative बृहदष्टवर्गात् bṛhadaṣṭavargāt
बृहदष्टवर्गाभ्याम् bṛhadaṣṭavargābhyām
बृहदष्टवर्गेभ्यः bṛhadaṣṭavargebhyaḥ
Genitive बृहदष्टवर्गस्य bṛhadaṣṭavargasya
बृहदष्टवर्गयोः bṛhadaṣṭavargayoḥ
बृहदष्टवर्गाणाम् bṛhadaṣṭavargāṇām
Locative बृहदष्टवर्गे bṛhadaṣṭavarge
बृहदष्टवर्गयोः bṛhadaṣṭavargayoḥ
बृहदष्टवर्गेषु bṛhadaṣṭavargeṣu