Sanskrit tools

Sanskrit declension


Declension of बृहदसृङ्मति bṛhadasṛṅmati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदसृङ्मतिः bṛhadasṛṅmatiḥ
बृहदसृङ्मती bṛhadasṛṅmatī
बृहदसृङ्मतयः bṛhadasṛṅmatayaḥ
Vocative बृहदसृङ्मते bṛhadasṛṅmate
बृहदसृङ्मती bṛhadasṛṅmatī
बृहदसृङ्मतयः bṛhadasṛṅmatayaḥ
Accusative बृहदसृङ्मतिम् bṛhadasṛṅmatim
बृहदसृङ्मती bṛhadasṛṅmatī
बृहदसृङ्मतीन् bṛhadasṛṅmatīn
Instrumental बृहदसृङ्मतिना bṛhadasṛṅmatinā
बृहदसृङ्मतिभ्याम् bṛhadasṛṅmatibhyām
बृहदसृङ्मतिभिः bṛhadasṛṅmatibhiḥ
Dative बृहदसृङ्मतये bṛhadasṛṅmataye
बृहदसृङ्मतिभ्याम् bṛhadasṛṅmatibhyām
बृहदसृङ्मतिभ्यः bṛhadasṛṅmatibhyaḥ
Ablative बृहदसृङ्मतेः bṛhadasṛṅmateḥ
बृहदसृङ्मतिभ्याम् bṛhadasṛṅmatibhyām
बृहदसृङ्मतिभ्यः bṛhadasṛṅmatibhyaḥ
Genitive बृहदसृङ्मतेः bṛhadasṛṅmateḥ
बृहदसृङ्मत्योः bṛhadasṛṅmatyoḥ
बृहदसृङ्मतीनाम् bṛhadasṛṅmatīnām
Locative बृहदसृङ्मतौ bṛhadasṛṅmatau
बृहदसृङ्मत्योः bṛhadasṛṅmatyoḥ
बृहदसृङ्मतिषु bṛhadasṛṅmatiṣu