Sanskrit tools

Sanskrit declension


Declension of बृहदार bṛhadāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदारः bṛhadāraḥ
बृहदारौ bṛhadārau
बृहदाराः bṛhadārāḥ
Vocative बृहदार bṛhadāra
बृहदारौ bṛhadārau
बृहदाराः bṛhadārāḥ
Accusative बृहदारम् bṛhadāram
बृहदारौ bṛhadārau
बृहदारान् bṛhadārān
Instrumental बृहदारेण bṛhadāreṇa
बृहदाराभ्याम् bṛhadārābhyām
बृहदारैः bṛhadāraiḥ
Dative बृहदाराय bṛhadārāya
बृहदाराभ्याम् bṛhadārābhyām
बृहदारेभ्यः bṛhadārebhyaḥ
Ablative बृहदारात् bṛhadārāt
बृहदाराभ्याम् bṛhadārābhyām
बृहदारेभ्यः bṛhadārebhyaḥ
Genitive बृहदारस्य bṛhadārasya
बृहदारयोः bṛhadārayoḥ
बृहदाराणाम् bṛhadārāṇām
Locative बृहदारे bṛhadāre
बृहदारयोः bṛhadārayoḥ
बृहदारेषु bṛhadāreṣu