Sanskrit tools

Sanskrit declension


Declension of बृहदारण्यकभाष्य bṛhadāraṇyakabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदारण्यकभाष्यम् bṛhadāraṇyakabhāṣyam
बृहदारण्यकभाष्ये bṛhadāraṇyakabhāṣye
बृहदारण्यकभाष्याणि bṛhadāraṇyakabhāṣyāṇi
Vocative बृहदारण्यकभाष्य bṛhadāraṇyakabhāṣya
बृहदारण्यकभाष्ये bṛhadāraṇyakabhāṣye
बृहदारण्यकभाष्याणि bṛhadāraṇyakabhāṣyāṇi
Accusative बृहदारण्यकभाष्यम् bṛhadāraṇyakabhāṣyam
बृहदारण्यकभाष्ये bṛhadāraṇyakabhāṣye
बृहदारण्यकभाष्याणि bṛhadāraṇyakabhāṣyāṇi
Instrumental बृहदारण्यकभाष्येण bṛhadāraṇyakabhāṣyeṇa
बृहदारण्यकभाष्याभ्याम् bṛhadāraṇyakabhāṣyābhyām
बृहदारण्यकभाष्यैः bṛhadāraṇyakabhāṣyaiḥ
Dative बृहदारण्यकभाष्याय bṛhadāraṇyakabhāṣyāya
बृहदारण्यकभाष्याभ्याम् bṛhadāraṇyakabhāṣyābhyām
बृहदारण्यकभाष्येभ्यः bṛhadāraṇyakabhāṣyebhyaḥ
Ablative बृहदारण्यकभाष्यात् bṛhadāraṇyakabhāṣyāt
बृहदारण्यकभाष्याभ्याम् bṛhadāraṇyakabhāṣyābhyām
बृहदारण्यकभाष्येभ्यः bṛhadāraṇyakabhāṣyebhyaḥ
Genitive बृहदारण्यकभाष्यस्य bṛhadāraṇyakabhāṣyasya
बृहदारण्यकभाष्ययोः bṛhadāraṇyakabhāṣyayoḥ
बृहदारण्यकभाष्याणाम् bṛhadāraṇyakabhāṣyāṇām
Locative बृहदारण्यकभाष्ये bṛhadāraṇyakabhāṣye
बृहदारण्यकभाष्ययोः bṛhadāraṇyakabhāṣyayoḥ
बृहदारण्यकभाष्येषु bṛhadāraṇyakabhāṣyeṣu