Sanskrit tools

Sanskrit declension


Declension of बृहदारण्यकभाष्यवार्त्तिक bṛhadāraṇyakabhāṣyavārttika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदारण्यकभाष्यवार्त्तिकम् bṛhadāraṇyakabhāṣyavārttikam
बृहदारण्यकभाष्यवार्त्तिके bṛhadāraṇyakabhāṣyavārttike
बृहदारण्यकभाष्यवार्त्तिकानि bṛhadāraṇyakabhāṣyavārttikāni
Vocative बृहदारण्यकभाष्यवार्त्तिक bṛhadāraṇyakabhāṣyavārttika
बृहदारण्यकभाष्यवार्त्तिके bṛhadāraṇyakabhāṣyavārttike
बृहदारण्यकभाष्यवार्त्तिकानि bṛhadāraṇyakabhāṣyavārttikāni
Accusative बृहदारण्यकभाष्यवार्त्तिकम् bṛhadāraṇyakabhāṣyavārttikam
बृहदारण्यकभाष्यवार्त्तिके bṛhadāraṇyakabhāṣyavārttike
बृहदारण्यकभाष्यवार्त्तिकानि bṛhadāraṇyakabhāṣyavārttikāni
Instrumental बृहदारण्यकभाष्यवार्त्तिकेन bṛhadāraṇyakabhāṣyavārttikena
बृहदारण्यकभाष्यवार्त्तिकाभ्याम् bṛhadāraṇyakabhāṣyavārttikābhyām
बृहदारण्यकभाष्यवार्त्तिकैः bṛhadāraṇyakabhāṣyavārttikaiḥ
Dative बृहदारण्यकभाष्यवार्त्तिकाय bṛhadāraṇyakabhāṣyavārttikāya
बृहदारण्यकभाष्यवार्त्तिकाभ्याम् bṛhadāraṇyakabhāṣyavārttikābhyām
बृहदारण्यकभाष्यवार्त्तिकेभ्यः bṛhadāraṇyakabhāṣyavārttikebhyaḥ
Ablative बृहदारण्यकभाष्यवार्त्तिकात् bṛhadāraṇyakabhāṣyavārttikāt
बृहदारण्यकभाष्यवार्त्तिकाभ्याम् bṛhadāraṇyakabhāṣyavārttikābhyām
बृहदारण्यकभाष्यवार्त्तिकेभ्यः bṛhadāraṇyakabhāṣyavārttikebhyaḥ
Genitive बृहदारण्यकभाष्यवार्त्तिकस्य bṛhadāraṇyakabhāṣyavārttikasya
बृहदारण्यकभाष्यवार्त्तिकयोः bṛhadāraṇyakabhāṣyavārttikayoḥ
बृहदारण्यकभाष्यवार्त्तिकानाम् bṛhadāraṇyakabhāṣyavārttikānām
Locative बृहदारण्यकभाष्यवार्त्तिके bṛhadāraṇyakabhāṣyavārttike
बृहदारण्यकभाष्यवार्त्तिकयोः bṛhadāraṇyakabhāṣyavārttikayoḥ
बृहदारण्यकभाष्यवार्त्तिकेषु bṛhadāraṇyakabhāṣyavārttikeṣu